संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथब्रह्मचारिव्रतलोपे

धर्मसिंधु - अथब्रह्मचारिव्रतलोपे

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथब्रह्मचारिव्रतलोपे संध्याग्निकार्यलोपेऽष्ठसहस्त्रगायत्रीजपःक्वचित्सकृल्लोपेमानस्तोकेतिमन्त्रस्यशतंजपउऽक्तः

भिक्षालोपेऽष्टशतम् अभ्यासेद्विगुणंपुनःसंस्कारश्च मधुमांसाद्यशनेउक्तम् स्त्रीसंगेगर्दभपशुः

एकानेकव्रतलोपसाधारणमृग्विधाने तंवोधियाजपेन्मन्त्रं लक्षंचैवशिवालये ।

ब्रह्मचारीस्वधर्मेषुन्यूनंचेत्पूर्णमेतितत् १ उपाकर्मकृत्वाप्रागुक्तविद्यारम्भकालेऽक्षरारम्भोक्तविष्ण्वादिपूजाप्रकारेणवेदारम्भःकार्यः

द्विजस्त्रीणांयुगान्तरेमौञ्जीबन्धोवेदाध्ययनंचासीत्‌कलियुगेतुनैतद्‌द्वयम् अतःस्त्रीणांवेदोच्चारादौदोषः ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP