संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथगणः

धर्मसिंधु - अथगणः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथगणः पूर्वात्रयोत्तरात्रयभरणीरोहिण्यार्द्रामनुष्यगणः हस्तरेवतीपुनर्वसुपुष्यस्वाती

मृगश्रवणाश्विन्युराधादेवगणःकृत्तिकाश्लेषामघाचित्राविशाखाज्येष्ठामूलधनिष्ठाशततारका

राक्षसगणः गणैक्येशुभम् देवमनुष्ययोर्मध्यमम् देवरक्षसेर्वैरम् राक्षसमनुष्ययोर्मरणम्

अतोमनुष्यराक्षसयोर्विवाहोनकार्यः अत्रगुणाः गणैक्येषड्‌गुणाः वरोदेवानृगणाकन्यात्रापिषट्‌

वैपरीत्येपञ्च वरोराक्षसः कन्यादेवगणाअत्रैकः वैपरीत्येगुणाभावः मनुष्यराक्षसत्वेपिगुणाभावः ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP