संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथशान्तिप्रयोगः

धर्मसिंधु - अथशान्तिप्रयोगः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथशान्तिप्रयोगः ब्रह्मौदनपाकात्पुर्वंगर्जितेनसूचितस्यब्रह्मचारिकर्तृकाध्ययनविघ्नस्यनिरासद्वाराश्रीपर०

शान्तिकरिष्यइतिसंकल्प्य स्वस्तिवाचनाचार्यवरणेकृतेआचार्योग्निप्रतिष्ठाप्यचक्षुषीआज्येनेत्यन्ते

सवितारमष्टोत्तरशतसंख्यसाज्यपायसाहुतिभिर्गायत्रीमंत्रेणेशेषेणस्विष्टकृतमित्यादिप्रायश्चित्तहोमान्तेगायत्र्यासवितारमाज्येनेत्यन्वाधाय

गृहसिद्धपायसहोमान्तेबृहस्पतिसूक्तजपः अन्तेआचार्यायधेनुंदत्त्वाशतंयथाशक्तिवाविप्रान्‌भोजयिष्ये इति संकल्पयेत् ।

N/A

References : N/A
Last Updated : May 17, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP