संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
पुनरुपनयननिमित्तप्रकारः

धर्मसिंधु - पुनरुपनयननिमित्तप्रकारः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तृतीयः पुनरुपनयननिमित्तप्रकारः एकंवेदमधीत्यवेदान्तराध्ययनचिकीर्षायांप्रतिवेदंपुनरुपनयनमित्येके

अन्यवेदिनामृग्वेदाध्ययनार्थमुपनयनमित्यपरे अन्येतुएकेनैवोपनयनेनवेदत्रयाध्ययनाधिकारः

अथर्ववेदाध्ययनार्थंद्वितीयमुपनयनमित्याहुः

तेनऋगादिवेदत्रयाध्यायिनोमुण्डमाण्डुक्याद्याथर्वणोपनिषदोविनापुनःसंस्कारंपठन्तितेचिन्त्याः

युगपदनेकवेदारम्भे नोपनयनावृत्त्यपेक्षेतिसकृदुपनीत्यायुगपत्सकलवेदारम्भःसिद्ध्यतीतिपरे

तत्रएकवेदाध्ययनानन्तरंयद्वेदाध्ययनचिकीर्षाद्वेदेतिकर्तव्यताकंपुनरुपनयनम्

तत्रवपनंब्रह्मौदनंमेधाजननंदीक्षाचकृता परिदानान्ताक्रियाभवति

अनध्यायादिकेद्वितीयेपुनरुपनयननिमित्तेसर्वमाविकृतंयथोक्तकालेउपनयनम् ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP