संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अमृतेजारजःकुण्डोमृतेभर्तरिगोलकः

धर्मसिंधु - अमृतेजारजःकुण्डोमृतेभर्तरिगोलकः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अमृतेजारजःकुण्डोमृतेभर्तरिगोलकः ।

एतयोःकुंडगोलकयोःसंस्कार्यत्ववचनंयुगान्तरविषयम् तस्यक्षेत्रजपुत्रविषयत्वातकलियुगेदत्तौरसातिरिक्तपुणानिषेधात्

ज्येष्ठेत्वकृतसंस्कारेगर्भाधानादिकर्मभिः । कनिष्ठोनैवसंस्कार्यइतिशातातपोब्रवीत १ इदंचौलोपनयनान्तसंस्कारविषयं

विवाहविषयेतुविकलांगेषुनायंनियमः कन्यास्वपिज्येष्ठाविवाहानन्तरमेवकनिष्ठायाविवाहः

ज्येष्ठपुत्रविवाहाभावेऽपिकनिष्ठाकन्यासंस्कार्या ज्येष्ठस्योपनयनाभावे कनिष्ठानविवाह्या ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP