संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथाध्ययनधर्माः

धर्मसिंधु - अथाध्ययनधर्माः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाध्ययनधर्माः वेदारम्भेवसानेगुरोःपादोपसंग्रहणम् आदौप्रणवमुच्चार्यवेदमधीत्यान्तेप्रणवमुच्चार्यभूमिस्पृष्ट्वाविरमेत्

रात्रेःप्रथमयामेचरमयामेचवेदाध्ययनम् यामद्वयं शयानस्तुब्रह्मभूयायकल्पते गुरुंपितरंमातरंचमन्येतकदापिनद्रुह्येत

अध्यापितायेगुरुंनाद्रियन्तेशिष्यावाचामनसाकर्मणावा । यथैवतेनगुरोर्भोजनीयास्तथैवतान्नभुनक्तिश्रुतं तत् १ इत्यध्ययनधर्माः ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP