संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
मेधाजननः

धर्मसिंधु - मेधाजननः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


मेधाजननात्पूर्वकालिकाग्निकार्यंयावत्उपनयनाग्निनाशे

उपनयनाहुतिभिःकटिसूत्रधारणादिमणवकसंस्कारावक्षारणाग्निकार्यगायत्र्युपदेशरहिताभिः

पूर्वोत्तरतन्त्रसहिताभिरअग्निमुत्पाद्यत्तत्रानुप्रवचनीयपूर्वभाव्यग्निकार्यंकृत्वाऽनुप्रवचनीयहोमं

कृत्वामेधाजननात्प्राक्तनान्यग्निकार्याणिकृत्वा मेधाजननंकार्यमितिकौस्तुभेउपपादितनष्टस्योपनयनाग्नेः

पुनरुत्पत्तिहोमेविनियोगइतिविशेष

इतिचोक्तम् ममतुउपनयनाहुतिभिरग्निमुत्पाद्यतत्रमेधाजननपूर्वभाव्यग्निकार्याणिकृत्वामेघाजननंकार्यम्

अनुप्रवचनपूर्वभाव्यग्निकार्यमनुप्रवचनीयहोमश्चनकार्य इतिभाति

गायत्र्युपदेशानुप्रवचनीयमेधाजननानांत्रयाणांसमप्रधानभावेनाध्ययनांगत्वादग्नेस्त्रितयांगत्वातकौस्तुभोक्तरीत्यागायत्र्युपदेशतत्पूर्वाः

अग्निकार्यावृत्त्यभाववदनुप्रवचनीयतत्पूर्वाग्निकार्ययोरावृत्त्यभावौचित्यात् नह्यग्निष्टोमाङ्गपशुत्रयस्याङ्गेयूपेपशुद्धयानुष्ठानानन्तरंनष्टे

तृतीयपश्वर्थंयूपोत्पादनेद्वितीयपश्वनुष्ठानमप्यावर्तते अत्रसदसत्सद्भिर्विचार्यानुष्ठेयम् सायंसंध्याग्निकार्येकृतेनुप्रवचनीयहोमंब्रह्मचारीकुर्यात्

बटोरशक्तौचरुश्रपणान्तमन्यःकुर्यात् होममात्रंबटुःकुर्यात हुतचरुशेषेणत्र्यवरब्राह्मणभोजनम् ।

N/A

References : N/A
Last Updated : May 17, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP