संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथनक्षत्राणि

धर्मसिंधु - अथनक्षत्राणि

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


पूर्वात्रयहस्तचित्रास्वातीमूलाश्लेषार्द्राश्रवणेषुऋग्वेदिनांमौजीशस्ता

रोहिणीमृगपुष्यंपुनर्वसुत्र्युत्तराहस्तानुराधाचित्रारेवतीषुयाजुषाणाम्

अश्विनीपुष्योत्तरात्रयार्द्राहस्तधनिष्ठाश्रवणेषुसामगानाम्

अश्विनीमृगानुराधाहस्तधनिष्ठापुनर्वसुरेवतीषुअथर्ववेदिनां एषांनक्षत्राणामसंभवे

भरणीकृत्तिकामघाविशाकाज्येष्ठाशततारकावर्जयित्वासर्वाणिसर्वेषां ग्राह्याणि

राजमार्तण्डेः पुनर्वसुनिषेधोनिर्मूलइतिबहवः केचिदृकसामवेदविषयः पुनर्वसुनिषेधइत्याहुः

व्यतीपातवैधृतिपरिघार्धेषुविष्कम्भादीनांनिषिद्धनाडीषुभद्रायांग्रहणेचमौञ्जीवर्ज्या

N/A

References : N/A
Last Updated : May 17, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP