संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथौपसंग्रहणप्रकारः

धर्मसिंधु - अथौपसंग्रहणप्रकारः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


उपसंग्रहणंनामामुकप्रवरान्वितामुकगोत्रोमुकशर्माहंभोअभिवादयइत्यक्त्वा

दक्षिणोत्तरकर्णौवामदक्षिणपाणिभ्यांस्पृष्ट्‌वा दक्षिणहस्तेमगुरोर्दक्षिणपादंवामेन

वामंस्पृष्ट्वाशिरोवनमनमिति एवंगुरुषुमातापित्रादिषुच

अभिवादनपूर्वकपादस्पर्शात्मकमुपसंग्रहणम् वृद्धतरेषुत्वभिवादनमात्रम् वृद्धेषुनमस्कारः

अशुचिंवमन्तमभ्यङ्गस्नानंकुर्वन्तंजपादिरतंपुष्पजलभैक्षादिभारवाहंनममेत् तन्नमनेउपवासः

शूद्रनतौत्रिरात्रम् अन्त्यजेकृच्छ्रम् देवतागुरुयतिनमनाकरणेउपवासः ॥

N/A

References : N/A
Last Updated : May 17, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP