संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
इत्थंतियितत्प्रसंगप्राप्तः

धर्मसिंधु - इत्थंतियितत्प्रसंगप्राप्तः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


इत्थंतियितत्प्रसंगप्राप्तमनध्यायादिकंचविचार्यबारादिचिन्त्यते गुरुशुक्रबुधवाराःश्रेष्ठाः सूर्यवारोमध्यमः

चन्द्रवारोऽधमः भौममन्दवारौनिषिद्धौ सामवेदिनांक्षत्रियाणां चभौमवारःप्रशस्तः शाखाधपतिवारश्चशाखाधिपबलं तथा ॥

शाखाधिपतिलग्नंचदुर्लभंत्रितथं व्रते १ गुरुशुक्रांभो बुधावृग्वदाद्यधिपाःस्मृताः ।

पतीसितेज्यौविप्राणांनृपाणाकुजभास्करो २ वैश्यानांशशभृत्सौम्यावितिवर्णाधिपा स्मृताः ।

पितृःसूर्यकुलंश्रेष्ठंशाखावर्णेशयोर्बटोः पितुर्बटोश्च सर्वेषांबलंवाक्पतिचन्द्रयोः

बटुतात्पत्रांरुभयोगुल्चन्द्रबलालाभेबटोरुभयबलमावश्यकम् तत्र चन्द्रबलंगर्भाधानप्रभगउक्तम्

द्विपञ्चसप्तनवैकादशस्थोगुरुःशुभफलप्रदः जन्मतृतीयषष्ठदशमस्थानषुपूजाहोमात्मकशान्त्याशुभः

चतुर्थाष्टमद्वादशस्थानषुदुष्टफलः कर्कधनुमीनराशिषुचतुर्थादिस्थानेऽपिनदोषः

अतिसंकटेचतुर्थद्वादशस्थोद्विगुणपूजाहोमादिनाशुभः अष्टमस्तु त्रिगुनपूजादिनाशुभः केचिदनिष्तोवामवेधेन

शुभइत्याहूस्तन्नेतिराजमार्तण्डः अष्टमवर्षादिमुख्यकाले

गुरुबलाभावेऽपिमीनगतरवियुतचैत्रेवाशान्त्यावाव्रतबन्धःकार्योनतुल्यमुख्यकालातिक्रमःनित्यकालस्यबलीयस्त्वात् ॥

N/A

References : N/A
Last Updated : May 17, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP