मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे| गणेशं गाणेशाः शिवमिति शैव... गणपती स्तोत्रे श्री गणेश स्तोत्र माला श्री गणपती अथर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् द्विरदानन विघ्नकाननज्वलन ... ॐ अस्य श्रीॠणमोचन महागणपत... काश्यां तु बहवो विघ्नाः क... । यम उवाच । गणेश हेरम्ब ... स्कन्द उवाच । नमस्ते योग... श्रीमत्परमहंसेत्यादि समस्... मुद्गल उवाच । असच्छक्तिश... जैमिनिरुवाच । न वक्तुं श... उमाङ्गोद्भवं दन्तिवक्त्रं... भरद्वाज उवाच कथं स्तुतो ... देवा ऊचुः । गजाननाय पूर्... देवर्षय ऊचुः । नमस्ते गज... शिवशक्तिकृतं गणाधीशस्तोत्... आङ्गिरस उवाच । अनन्ता अव... शुक्लाम्बरधरं विश्णुं शशि... शिव उवाच । गणेशवचनं श्रु... भरद्वाज उवाच कथं स्तुतो ग... उद्दालक उवाच । श्रृणु पु... ललाट-पट्टलुण्ठितामलेन्दु-... सर्वे उचुः । यतोऽनंतशक्त... गौर्युवाच । गजानन ज्ञानव... श्रीमत्परमहंसेत्यादि समस्... ईश्वर उवाच । श्रृणु वक्ष... प्रथमः खण्डः (शशिवदनावृत्... । मुनिरुवाच । कथं नाम्ना... गणञ्जयो गणपतिर्हेरम्बो धर... मुदा करात्त मोदकं सदा विम... स जयति सिन्धुरवदनो देवो य... श्रियं वासय मे कुले । श्... श्रीविघ्नेशपुराणसारमुदितं... ॐ सरागिलोकदुर्लभं विरागिल... श्रीविघ्नेशपुराणसारमुदितं... ॐ अस्य श्रीसङ्कष्टहरणस्तो... लक्ष्मीर्यस्य परिग्रहः कम... राधाकृष्णावूचतुः । पुष्ट... कपिल उवाच । नमस्ते विघ्न... देव्युवाच । कवचं शारदेशस... सनत्कुमार उवाच । श्रृणु ... जयोऽस्तु ते गणपते देहि मे... ॐ विघ्नेशो नः स पायाद्विह... श्रीभगवानुवाच । गणेशस्य ... वन्दे गजेन्द्रवदनं वामाङ्... मौलिं महेशपुत्रोऽव्याद्भा... श्रीभैरव उवाच । महादेवि ... अत्रिरुवाच । श्रृणु पुत्... विघ्नेश विघ्नचयखण्डननामधे... नारद उवाच । प्रणम्य शिरस... ॐ अकल्मषाय नमः । ॐ अग्निग... हेरम्बमम्बामवलम्बमानं लम्... सनकाद्या ऊचुः । धन्योऽसि... कर्दम उवाच । केनोपायेन भ... ॐ नमो वरदाय विध्नहर्त्रे ... ॐ ॥ ओमित्येकाक्षरं ब्रह्... अथातो हेरम्बोपनिषदं व्याख... देवर्षय: ऊचु: । सदात्मरू... विघ्रेश विघ्रचयखण्डननामघे... श्रीशक्तिशिवावूचतु: ॥ नम... नारायण उवाच ॥ अथ विष्णु:... विष्णुरुवाच ॥ गणेशमेकदन्त... श्रीकृष्ण उवाच ॥ वद शिवमह... अधुना शृणु देवस्य साधनं य... राधिकोवाच ॥ परं धम परं ब... देवर्षय ऊचु: ॥ विदेहरूपं... चतु:षष्टिकोटयाख्यविद्याप्... ब्रह्मोवाच । पुराणपुरुषं... सुमुखो मखभुड्मुखार्चित: ... द्बिरदवन विषमरद वरद जयेशा... नमस्तस्मै गणेशाय सर्वविघ्... विष्णुरुवाच । संसारमोहनस... नमस्तस्मै गणेशाय सर्वविघ्... शौनक उवाच ॥ प्रकृतं वद स... विना तपो विना ध्यानं विना... मुदा करात्तमोदकं सदा विमु... सुवर्णवर्णसुन्दरं सितैकदन... ॐ ॐ ॐ काररूपं हिमकर रुचिर... सुमुख प्रथम स्वनामगायकपाल... नमोऽस्तु गणनाथाय सिद्धिबु... वा रणास्यो ॥ द रघ्नोर्थ्य... नमो ॥ ग णपते तुभ्यं ज्येष... देव्युवाच ॥ पूजान्ते ह्य... ईशानो ढुण्ढिराजो गणपतिरखि... श्रीमन्मड्रलमड्रलं गणपतिं... अगजाननपद्मार्कं गजाननमहर्... श्रीविघ्नेशपुराणसारमुदितं... शिव उवाच ॥ वज्रपञ्जरकं ना... मुदाकरात्तमोदकं सदाविमुक्... सरागलोकदुर्लभं विरागिलोकप... सुमुखश्चैकदन्तश्च कपिलो ग... परब्रह्मरूपं चिदानन्दरूपं... अजं निर्विकल्पं निराकारमे... सिंदूरवर्णं द्विभुजं गणेश... श्रीकंठप्रेमपुत्राय गौरीव... गणपतिर्विघ्नराजो लंबतुण्ड... जेतुं यस्त्रिपुरं हरेण हर... जननी मृगयतु मामि- त्याच्छ... बालस्तरुणभक्तौ च वीरश्शक्... सुमुखश्चैकदन्तश्च कपिलो ग... गणेशभुजंगम् चतुर्बाहुं त्रिनेत्रं च ग... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... आचम्य प्राणायामं कृत्वा द... ॥ गौर्युवाच ॥ एषोऽतिचपलो... विघ्नेशवीर्याणि विचित्रका... ॥ ऐल उवाच ॥ बाह्मपूजां व... अनिर्वाच्यं रूपं स्तवननिक... ॥ यम उवाच॥ गणेश हेरंब गज... ॥ नारद उवाच ॥ प्रणम्य शि... यतोऽनंतशक्तेरनंताश्च जीवा... मदासुरं सुशांतं वै दृष्ट्... योगं योगविदां विधूतविविधव... श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ॐ मूषिकवाहन मोदकहस्त चामर... जयोऽस्तु ते गणपते देहि मे... ॥ ऋषिरुवाच ॥ अजं निर्वि... परब्रह्मरूपं चिदानन्दरूपं... रणत्क्षुद्रघण्टानिनादाभिर... श्री महागणेश पञ्चरत्नं मु... । नारद उवाच । प्रणम्य श... गणेशं गाणेशाः शिवमिति शैव... ॐ विनायकाय नमः । विघ्नर... गणेश भजनावली - गणेशं गाणेशाः शिवमिति शैव... गणपती स्तोत्रे Tags : ganapatiganeshstotraगणपतीगणेशस्तोत्र गणेश भजनावली Translation - भाषांतर गणेशं गाणेशाः शिवमिति शैवाश्च विबुधाः । रविं सौरा विष्णुं प्रथमपुरुषं विष्णु भजकाः ॥ वदन्त्येकं शाक्त जगदुदयमूलां परशिवाम् । न जाने किंतस्मै नम इति परब्रह्म सकलम् ॥ जयगजानन श्री गणेश भजनावलिः । जयतु जयतु श्री सिद्धिगणेश । जयतु जयतु श्री शक्तिगणेश । अक्षररूपा सिद्धिगणेश । अक्षयदायक सिद्धिगणेश । अर्कविनायक सिद्धिगणेश । अमराधीश्वर सिद्धिगणेश । आशापूरक सिद्धिगणेश । आर्यापोषित सिद्धिगणेश । इभमुखरंजित सिद्धिगणेश । इक्षुचापधर सिद्धिगणेश । ईश्वरतनया सिद्धिगणेश । ईप्सितदायक सिद्धिगणेश ॥१०॥ उद्दण्ड विघ्नप सिद्धिगणेश । उमयापालित सिद्धिगणेश । उच्छिष्टगणप सिद्धिगणेश । उत्साहवर्धक सिद्धिगणेश । ऊष्मलवर्जित सिद्धिगणेश । ऊर्जितशासन सिद्धिगणेश । ऋणत्रयमोचक सिद्धिगणेश । ऋषिगणवन्दित सिद्धिगणेश । एकदन्तधर सिद्धिगणेश । एकधुरावह सिद्धिगणेश ॥२०॥ ऐहिक फलद सिद्धिगणेश । ऐश्वर्यदायक सिद्धिगणेश । ओंकाररूप सिद्धिगणेश । ओजोवर्धक सिद्धिगणेश । औन्नत्यरहित सिद्धिगणेश । औधार्यमूर्ते सिद्धिगणेश । अंकुषधारिन् सिद्धिगणेश। अंबालालित सिद्धिगणेश । कमलभवस्तुत सिद्धिगणेश । करुणासागर सिद्धिगणेश ॥३०॥ कपर्धिगणप सिद्धिगणेश । कलिभयवारण सिद्धिगणेश। खड्गखेटधर सिद्धिगणेश । खलजनसूधन सिद्धिगणेश। खर्जूरप्रिय सिद्धिगणेश । गंकारवाच्य सिद्धिगणेश । गंगाधरसुत सिद्धिगणेश । गगनानन्दद सिद्धिगणेश । गणितज्ञानद सिद्धिगणेश । गरलपुरस्थित सिद्धिगणेश ॥४०॥ घटितार्थविधायक सिद्धिगणेश । घनदिव्योदर सिद्धिगणेश । चक्रधरार्चित सिद्धिगणेश । चर्वणलालस सिद्धिगणेश । छंदोविग्रह सिद्धिगणेश । छलनिर्मूलन सिद्धिगणेश। छत्रालंक्रुत सिद्धिगणेश । जगन्मोहन सिद्धिगणेश । जगदुज्जीवन सिद्धिगणेश। जगदाधारक सिद्धिगणेश ॥५०॥ झंपालयपद सिद्धिगणेश । झण झण नर्तक सिद्धिगणेश । टंकारितकार्मुक सिद्धिगणेश । टंक्रुति घोशण सिद्धिगणेश । ठवर्णवर्जित सिद्धिगणेश । डम्भविनाशन सिद्धिगणेश । डमरुगधरसुत सिद्धिगणेश । ढक्कारवहित सिद्धिगणेश । ढुंडिविनायक सिद्धिगणेश । णवर्णरंजित सिद्धिगणेश ॥६०॥ तरुणेंदुप्रिय सिद्धिगणेश । तनुधनरक्षक सिद्धिगणेश । थळथळलोचन सिद्धिगणेश । थकथक नर्तन सिद्धिगणेश । नवदूर्वाप्रिय सिद्धिगणेश । नवनीतविलेपन सिद्धिगणेश । पंचास्यगणप सिद्धिगणेश । पशुपाश विमोचक सिद्धिगणेश । प्रणतज्ञानद सिद्धिगणेश । फलभक्षणपटु सिद्धिगणेश ॥७०॥ फणिपति भूशण सिद्धिगणेश । बदरीफलहित सिद्धिगणेश । बकुळ सुमार्चित सिद्धिगणेश । भवभयनाशक सिद्धिगणेश । भक्तोद्धारक सिद्धिगणेश । मनोरथ सिद्धिद सिद्धिगणेश । महिमान्वितवर सिद्धिगणेश । मनोन्मनीसुत सिद्धिगणेश । यज्ञफलप्रद सिद्धिगणेश । यमसुतवन्दित सिद्धिगणेश ॥८०॥ रत्नगर्भवर सिद्धिगणेश । रघुरामर्चित सिद्धिगणेश । रमयासंस्तुत सिद्धिगणेश । रजनीशविशापद सिद्धिगणेश । ललना पूजित सिद्धिगणेश । ललितानंदद सिद्धिगणेश । लक्ष्म्यालिंगित सिद्धिगणेश । वरदा भयकर सिद्धिगणेश । वर मूषकवाहन सिद्धिगणेश । शमीदळार्चित सिद्धिगणेश ॥९०॥ शम दम कारण सिद्धिगणेश । शशिधरलालित सिद्धिगणेश । षण्मुख सोदर सिद्धिगणेश । षट्कोणार्चित सिद्धिगणेश । षड्गुणमंडित सिद्धिगणेश । षडूर्मिभंजक सिद्धिगणेश । सप्तदशाक्षर सिद्धिगणेश । सर्वाग्रपूज्य सिद्धिगणेश । संकश्टहरण सिद्धिगणेश । सन्तानप्रद सिद्धिगणेश ॥१००॥ सज्जनरक्षक सिद्धिगणेश । सकलेष्टार्थद सिद्धिगणेश । संगीतप्रिय सिद्धिगणेश । हरिद्रागणप सिद्धिगणेश । हरिहरपूजित सिद्धिगणेश। हर्षप्रदायक सिद्धिगणेश । क्षतदन्तायुध सिद्धिगणेश । क्षमयापालय सिद्धिगणेश १०८ जयतु जयतु श्री सिद्धिगणेश जयतु जयतु श्री शक्तिगणेश ॥ श्री सिद्धि एवं शक्ति गणेश चरणारविंदार्पणमस्तु ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP