मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
गणेशं गाणेशाः शिवमिति शैव...

गणेश भजनावली - गणेशं गाणेशाः शिवमिति शैव...


गणपती स्तोत्रे


गणेशं गाणेशाः शिवमिति शैवाश्च विबुधाः । रविं सौरा विष्णुं प्रथमपुरुषं विष्णु भजकाः ॥
वदन्त्येकं शाक्त जगदुदयमूलां परशिवाम् । न जाने किंतस्मै नम इति परब्रह्म सकलम् ॥
जयगजानन श्री गणेश भजनावलिः ।
जयतु जयतु श्री सिद्धिगणेश ।
जयतु जयतु श्री शक्तिगणेश ।
अक्षररूपा सिद्धिगणेश ।
अक्षयदायक सिद्धिगणेश ।
अर्कविनायक सिद्धिगणेश ।
अमराधीश्वर सिद्धिगणेश ।
आशापूरक सिद्धिगणेश ।
आर्यापोषित सिद्धिगणेश ।
इभमुखरंजित सिद्धिगणेश ।
इक्षुचापधर सिद्धिगणेश ।
ईश्वरतनया सिद्धिगणेश ।
ईप्सितदायक सिद्धिगणेश ॥१०॥
उद्दण्ड विघ्नप सिद्धिगणेश ।
उमयापालित सिद्धिगणेश ।
उच्छिष्टगणप सिद्धिगणेश ।
उत्साहवर्धक सिद्धिगणेश ।
ऊष्मलवर्जित सिद्धिगणेश ।
ऊर्जितशासन सिद्धिगणेश ।
ऋणत्रयमोचक सिद्धिगणेश ।
ऋषिगणवन्दित सिद्धिगणेश ।
एकदन्तधर सिद्धिगणेश ।
एकधुरावह सिद्धिगणेश ॥२०॥
ऐहिक फलद सिद्धिगणेश ।
ऐश्वर्यदायक सिद्धिगणेश ।
ओंकाररूप सिद्धिगणेश ।
ओजोवर्धक सिद्धिगणेश ।
औन्नत्यरहित सिद्धिगणेश ।
औधार्यमूर्ते सिद्धिगणेश ।
अंकुषधारिन् सिद्धिगणेश।
अंबालालित सिद्धिगणेश ।
कमलभवस्तुत सिद्धिगणेश ।
करुणासागर सिद्धिगणेश ॥३०॥
कपर्धिगणप सिद्धिगणेश ।
कलिभयवारण सिद्धिगणेश।
खड्गखेटधर सिद्धिगणेश ।
खलजनसूधन सिद्धिगणेश।
खर्जूरप्रिय सिद्धिगणेश ।
गंकारवाच्य सिद्धिगणेश ।
गंगाधरसुत सिद्धिगणेश ।
गगनानन्दद सिद्धिगणेश ।
गणितज्ञानद सिद्धिगणेश ।
गरलपुरस्थित सिद्धिगणेश ॥४०॥
घटितार्थविधायक सिद्धिगणेश ।
घनदिव्योदर सिद्धिगणेश ।
चक्रधरार्चित सिद्धिगणेश ।
चर्वणलालस सिद्धिगणेश ।
छंदोविग्रह सिद्धिगणेश ।
छलनिर्मूलन सिद्धिगणेश।
छत्रालंक्रुत सिद्धिगणेश ।
जगन्मोहन सिद्धिगणेश ।
जगदुज्जीवन सिद्धिगणेश।
जगदाधारक सिद्धिगणेश ॥५०॥
झंपालयपद सिद्धिगणेश ।
झण झण नर्तक सिद्धिगणेश ।
टंकारितकार्मुक सिद्धिगणेश ।
टंक्रुति घोशण सिद्धिगणेश ।
ठवर्णवर्जित सिद्धिगणेश ।
डम्भविनाशन सिद्धिगणेश ।
डमरुगधरसुत सिद्धिगणेश ।
ढक्कारवहित सिद्धिगणेश ।
ढुंडिविनायक सिद्धिगणेश ।
णवर्णरंजित सिद्धिगणेश ॥६०॥
तरुणेंदुप्रिय सिद्धिगणेश ।
तनुधनरक्षक सिद्धिगणेश ।
थळथळलोचन सिद्धिगणेश ।
थकथक नर्तन सिद्धिगणेश ।
नवदूर्वाप्रिय सिद्धिगणेश ।
नवनीतविलेपन सिद्धिगणेश ।
पंचास्यगणप सिद्धिगणेश ।
पशुपाश विमोचक सिद्धिगणेश ।
प्रणतज्ञानद सिद्धिगणेश ।
फलभक्षणपटु सिद्धिगणेश ॥७०॥
फणिपति भूशण सिद्धिगणेश ।
बदरीफलहित सिद्धिगणेश ।
बकुळ सुमार्चित सिद्धिगणेश ।
भवभयनाशक सिद्धिगणेश ।
भक्तोद्धारक सिद्धिगणेश ।
मनोरथ सिद्धिद सिद्धिगणेश ।
महिमान्वितवर सिद्धिगणेश ।
मनोन्मनीसुत सिद्धिगणेश ।
यज्ञफलप्रद सिद्धिगणेश ।
यमसुतवन्दित सिद्धिगणेश ॥८०॥
रत्नगर्भवर सिद्धिगणेश ।
रघुरामर्चित सिद्धिगणेश ।
रमयासंस्तुत सिद्धिगणेश ।
रजनीशविशापद सिद्धिगणेश ।
ललना पूजित सिद्धिगणेश ।
ललितानंदद सिद्धिगणेश ।
लक्ष्म्यालिंगित सिद्धिगणेश ।
वरदा भयकर सिद्धिगणेश ।
वर मूषकवाहन सिद्धिगणेश ।
शमीदळार्चित सिद्धिगणेश ॥९०॥
शम दम कारण सिद्धिगणेश ।
शशिधरलालित सिद्धिगणेश ।
षण्मुख सोदर सिद्धिगणेश ।
षट्कोणार्चित सिद्धिगणेश ।
षड्गुणमंडित सिद्धिगणेश ।
षडूर्मिभंजक सिद्धिगणेश ।
सप्तदशाक्षर सिद्धिगणेश ।
सर्वाग्रपूज्य सिद्धिगणेश ।
संकश्टहरण सिद्धिगणेश ।
सन्तानप्रद सिद्धिगणेश ॥१००॥
सज्जनरक्षक सिद्धिगणेश ।
सकलेष्टार्थद सिद्धिगणेश ।
संगीतप्रिय सिद्धिगणेश ।
हरिद्रागणप सिद्धिगणेश ।
हरिहरपूजित सिद्धिगणेश।
हर्षप्रदायक सिद्धिगणेश ।
क्षतदन्तायुध सिद्धिगणेश ।
क्षमयापालय सिद्धिगणेश १०८ जयतु जयतु श्री सिद्धिगणेश जयतु जयतु श्री शक्तिगणेश ॥
श्री सिद्धि एवं शक्ति गणेश चरणारविंदार्पणमस्तु ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP