मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
मौलिं महेशपुत्रोऽव्याद्भा...

वक्रतुण्डगणेशकवचम् - मौलिं महेशपुत्रोऽव्याद्भा...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


मौलिं महेशपुत्रोऽव्याद्भालं पातु विनायकः । त्रिनेत्रः पातु मे नेत्रे शूर्पकर्णोऽवतु श्रुती ॥१॥
हेरम्बो रक्षतु घ्राणं मुखं पातु गजाननः । जिह्वां पातु गणेशो मे कण्ठं श्रीकण्ठवल्लभः ॥२॥
स्कन्धौ महाबलः पातु विघ्नहा पातु मे भुजौ । करौ परशुभृत्पातु हृदयं स्कन्दपूर्वजः ॥३॥
मध्यं लम्बोदरः पातु नाभिं सिन्दूरभूषितः । जघनं पार्वतीपुत्रः सक्थिनी पातु पाशभृत् ॥४॥
जानुनी जगतां नाथो जङ्घे मूषकवाहनः । पादौ पद्मासनः पातु पादाधो दैत्यदर्पहा ॥५॥
एकदन्तोऽग्रतः पातु पृष्ठे पातु गणाधिपः । पार्श्वयोर्मोदकाहारो दिग्विदिक्षु च सिद्धिदः ॥६॥
व्रजतस्तिष्ठतो वापि जाग्रतः स्वपतोऽश्नतः । चतुर्थीवल्लभो देवः पातु मे भुक्तिमुक्तिदः ॥७॥
इदं पवित्रं स्तोत्रं च चतुर्थ्यां नियतः पठेत् । सिन्दूररक्तः कुसुमैर्दूर्वया पूज्य विघ्नपम् ॥८॥
राजा राजसुतो राजपत्नी मन्त्री कुलं चलम् । तस्यावश्यं भवेद्वश्यं विघ्नराजप्रसादतः ॥९॥
समन्त्रयन्त्रं यः स्तोत्रं करे संलिख्य धारयेत् । धनधान्यसमृद्धिः स्यात्तस्य नास्त्यत्र संशयः ॥१०॥
अस्य मन्त्रः । ऐं क्लीं ह्रीं वक्रतुण्डाय हुं । रसलक्षं सदैकाग्र्यः षडङ्गन्यासपूर्वकम् । हुत्वा तदन्ते विधिवदष्टद्रव्यं पयो घृतम् ॥११॥
यं यं काममभिध्यायन् कुरुते कर्म किञ्चन । तं तं सर्वमवाप्नोति वक्रतुण्डप्रसादतः ॥१२॥
भृगुप्रणीतं यः स्तोत्रं पठते भुवि मानवः । भवेदव्याहतैश्वर्यः स गणेशप्रसादतः ॥१३॥
॥ इति गणेशरक्षाकरं स्तोत्रं समाप्तम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP