मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
विना तपो विना ध्यानं विना...

तेजोवर्धनस्तोत्रम् - विना तपो विना ध्यानं विना...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


विना तपो विना ध्यानं विना होमं विना जतम् ॥
अनायासेन विघ्रेशप्रीनं वद मे प्रभो ॥१॥
ईश्वर उवाच ॥ मन्त्राक्षरावलिस्तोत्रं सर्व-सौभाग्यवर्धनम् ॥
दुर्लभं दुष्टमनसां सुलभं शुद्ध-चेतसाम् ॥२॥
महागणपतिप्रीतिपादकम-असा ॥
कथयामि धनश्रोणि कर्णाभ्यामवतंसय॥३॥
ॐ कारवलयाकारमुञ्चत्कल्लोलमालिनम् ॥
ऐक्षवं चेतसा वीक्षे सिन्धुसन्धुक्षितस्वनम् ॥४॥
श्रीमतश्चास्य जलधेरन्तरभ्युदितं नुम: ॥
मणिद्वीपंमदाकल्पमहाकल्पं महोदयम् ॥५॥
र्‍हतिमादधता धाम्ना धाम्नामीशकिशोरके ॥
कल्पोद्यानस्थितं वन्दे भास्वंतं मणिमण्डपम् ॥६॥
क्लीबस्थापि स्मरो-न्मादकारिशृंगारशालिन: ॥
तन्मध्ये गणनाथस्य मणिसिंहासनं भजे ॥७॥
ग्लैं कलभिरिवाञ्छाभि-स्तीव्रादिनवशक्ति भि: ॥
सुष्टं लिपिमयं पद्मं धर्माद्याश्रयमाश्रये ॥८॥
गम्भीरमिव तत्राब्धिं वसन्तं त्र्यस्रमण्डले ॥
उत्सड्रतल्लक्ष्मीकमुद्यति-ग्मांशुपाटलम् ॥९॥
गदेक्षुकार्मुकरुजा चक्ताम्बुज-गुणोत्पले ॥
व्रीह्मग्रनिजदन्ताग्रं भूषितं मातुलिड्रकै: ॥१०॥
णषष्ठवर्णवाच्यस्य दारिद्यस्य विभञ्जनै: ॥
एतैरेकादशकरानलं कुर्वाणमुन्मदम् ॥११॥
परानन्दमयं भक्तप्रत्यूहव्यूहनाशनम् ॥
परमार्थ-प्रबोधाबिंध पश्यामि गणनायकम् ॥१२॥
तत्पुर:प्रस्फुरद्बिल्वमूलपीठसमाश्रयौ ॥
रमारमेशौ विमृशाम्येवशुभदायकौ ॥१३॥
येन दक्षिण-भागस्थन्यग्रोधतलमास्थितम् ॥
सकलं सायुधं वन्दे तं साम्बं प्रमेश्वरम् ॥१४॥
वरसभ्मोग-रसिकौ पश्चिमे पिप्पलाश्रयौ ॥
रमणीयतरौ वन्दे रतिपुष्पशिलीमुखौ ॥१५॥
रममाणौ गणेशानो-त्तरदिक्फलिनीतले ॥
भूभूधराम्बुदाराभौ भजे भुवनपालक ॥१६॥
वनमालावपुर्जोतिकडारित-ककुप्तटा: ॥
ह्लदयादिरड्रदेवि रड्ररक्षाकृते नम: ॥१७॥
रदकाण्डरुचिज्योत्स्नाकाशगण्डस्रवन्मदम् ॥
ॠध्याश्लेषकृतामोदमामोदं देवमाश्रये ॥१८॥
दलक्तपोलविगलं मदधाराबलाहकम् ॥
समृद्धि-तडिदाश्लिष्टं प्रमोदं ह्लदि भावये ॥१९॥
सकान्तिकान्तितिलकापरिरब्धतनुं भजे ॥
भुज-प्रकाण्डसच्छायं सुमुख्मक्ल्पपादपम् ॥२०॥
वन्दे तुन्दिलमिन्धानं चन्द्रकन्दलशीतलम् ॥
दुर्मुंखं मदनावत्या निर्मितालिड्रिनं पुरा ॥२१॥
जम्भ-वैरिकृताभ्यर्च्यौ जगदभ्युदयप्रभौ ॥
अहं मद-द्रवाविध्नौ हतये एनसां श्रये ॥२२॥
नम:शृड्राररुचिरौ नमत्सर्वसुरासुरौ ॥
द्राविणी-विघ्नकर्तारौ द्रावयेतां दरिद्रताम् ॥२३॥
मेदुरं मौक्तिकासारं वर्षन्तौ भक्तशालिनाम् ॥
वसुधारा-शड्खनिधिवाक्यपुष्पाञ्जलिना स्तुम: ॥२४॥
वर्षन्तौ रत्नवर्षेण बलद्बालातपत्विपौ ॥
वरदानु-मतौ वन्दे वसुधापद्मशेवधी ॥२५॥
शमताधि-महाव्याधिसान्द्रानन्दकरम्बिता: ॥
ब्राह्‍म्यादी:कलये शक्ती: शक्तीनामाभिवृद्धये ॥२६॥
मामवन्तु महेन्द्राद्या: दिक्पाला: दर्पशालिन: ॥
तं नुम: श्रीगणाधीशं सवाहायुधशक्तिकम् ॥२७॥
नवीनपल्लवच्छायादायादवपुरुज्वलम् ॥
मदस्य कटनिष्यन्दस्रोत स्वित्कटकोदरम् ॥२८॥
यजमानतनुं यागरूपिणं यज्ञपुरुषम् ॥
यमं यम-वतामर्च्यं यत्नभाजामदुर्लभम् ॥२९॥
स्वारस्यं परमानन्दस्वरूपं स्वयमुद्‍गतम् ॥
स्वयं हव्यं स्वयं वैधं स्वयं कृत्यं त्रयीकरम् ॥३०॥
हारकेयूर-मुकुटकिड्किणीगदकुण्डलै: ॥
अलड्‍कृतं च विध्नानां हर्तारं देवमाश्रये ॥३१॥
इति तेजोवर्धन-स्तोत्रम् ॥
( ॐ श्रीं र्‍हीं क्लीं ग्लौं गं गणपतये
वरवरद सर्वजनं मे वशमानय स्वाहा । )

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP