मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे| जयोऽस्तु ते गणपते देहि मे... गणपती स्तोत्रे श्री गणेश स्तोत्र माला श्री गणपती अथर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् द्विरदानन विघ्नकाननज्वलन ... ॐ अस्य श्रीॠणमोचन महागणपत... काश्यां तु बहवो विघ्नाः क... । यम उवाच । गणेश हेरम्ब ... स्कन्द उवाच । नमस्ते योग... श्रीमत्परमहंसेत्यादि समस्... मुद्गल उवाच । असच्छक्तिश... जैमिनिरुवाच । न वक्तुं श... उमाङ्गोद्भवं दन्तिवक्त्रं... भरद्वाज उवाच कथं स्तुतो ... देवा ऊचुः । गजाननाय पूर्... देवर्षय ऊचुः । नमस्ते गज... शिवशक्तिकृतं गणाधीशस्तोत्... आङ्गिरस उवाच । अनन्ता अव... शुक्लाम्बरधरं विश्णुं शशि... शिव उवाच । गणेशवचनं श्रु... भरद्वाज उवाच कथं स्तुतो ग... उद्दालक उवाच । श्रृणु पु... ललाट-पट्टलुण्ठितामलेन्दु-... सर्वे उचुः । यतोऽनंतशक्त... गौर्युवाच । गजानन ज्ञानव... श्रीमत्परमहंसेत्यादि समस्... ईश्वर उवाच । श्रृणु वक्ष... प्रथमः खण्डः (शशिवदनावृत्... । मुनिरुवाच । कथं नाम्ना... गणञ्जयो गणपतिर्हेरम्बो धर... मुदा करात्त मोदकं सदा विम... स जयति सिन्धुरवदनो देवो य... श्रियं वासय मे कुले । श्... श्रीविघ्नेशपुराणसारमुदितं... ॐ सरागिलोकदुर्लभं विरागिल... श्रीविघ्नेशपुराणसारमुदितं... ॐ अस्य श्रीसङ्कष्टहरणस्तो... लक्ष्मीर्यस्य परिग्रहः कम... राधाकृष्णावूचतुः । पुष्ट... कपिल उवाच । नमस्ते विघ्न... देव्युवाच । कवचं शारदेशस... सनत्कुमार उवाच । श्रृणु ... जयोऽस्तु ते गणपते देहि मे... ॐ विघ्नेशो नः स पायाद्विह... श्रीभगवानुवाच । गणेशस्य ... वन्दे गजेन्द्रवदनं वामाङ्... मौलिं महेशपुत्रोऽव्याद्भा... श्रीभैरव उवाच । महादेवि ... अत्रिरुवाच । श्रृणु पुत्... विघ्नेश विघ्नचयखण्डननामधे... नारद उवाच । प्रणम्य शिरस... ॐ अकल्मषाय नमः । ॐ अग्निग... हेरम्बमम्बामवलम्बमानं लम्... सनकाद्या ऊचुः । धन्योऽसि... कर्दम उवाच । केनोपायेन भ... ॐ नमो वरदाय विध्नहर्त्रे ... ॐ ॥ ओमित्येकाक्षरं ब्रह्... अथातो हेरम्बोपनिषदं व्याख... देवर्षय: ऊचु: । सदात्मरू... विघ्रेश विघ्रचयखण्डननामघे... श्रीशक्तिशिवावूचतु: ॥ नम... नारायण उवाच ॥ अथ विष्णु:... विष्णुरुवाच ॥ गणेशमेकदन्त... श्रीकृष्ण उवाच ॥ वद शिवमह... अधुना शृणु देवस्य साधनं य... राधिकोवाच ॥ परं धम परं ब... देवर्षय ऊचु: ॥ विदेहरूपं... चतु:षष्टिकोटयाख्यविद्याप्... ब्रह्मोवाच । पुराणपुरुषं... सुमुखो मखभुड्मुखार्चित: ... द्बिरदवन विषमरद वरद जयेशा... नमस्तस्मै गणेशाय सर्वविघ्... विष्णुरुवाच । संसारमोहनस... नमस्तस्मै गणेशाय सर्वविघ्... शौनक उवाच ॥ प्रकृतं वद स... विना तपो विना ध्यानं विना... मुदा करात्तमोदकं सदा विमु... सुवर्णवर्णसुन्दरं सितैकदन... ॐ ॐ ॐ काररूपं हिमकर रुचिर... सुमुख प्रथम स्वनामगायकपाल... नमोऽस्तु गणनाथाय सिद्धिबु... वा रणास्यो ॥ द रघ्नोर्थ्य... नमो ॥ ग णपते तुभ्यं ज्येष... देव्युवाच ॥ पूजान्ते ह्य... ईशानो ढुण्ढिराजो गणपतिरखि... श्रीमन्मड्रलमड्रलं गणपतिं... अगजाननपद्मार्कं गजाननमहर्... श्रीविघ्नेशपुराणसारमुदितं... शिव उवाच ॥ वज्रपञ्जरकं ना... मुदाकरात्तमोदकं सदाविमुक्... सरागलोकदुर्लभं विरागिलोकप... सुमुखश्चैकदन्तश्च कपिलो ग... परब्रह्मरूपं चिदानन्दरूपं... अजं निर्विकल्पं निराकारमे... सिंदूरवर्णं द्विभुजं गणेश... श्रीकंठप्रेमपुत्राय गौरीव... गणपतिर्विघ्नराजो लंबतुण्ड... जेतुं यस्त्रिपुरं हरेण हर... जननी मृगयतु मामि- त्याच्छ... बालस्तरुणभक्तौ च वीरश्शक्... सुमुखश्चैकदन्तश्च कपिलो ग... गणेशभुजंगम् चतुर्बाहुं त्रिनेत्रं च ग... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... आचम्य प्राणायामं कृत्वा द... ॥ गौर्युवाच ॥ एषोऽतिचपलो... विघ्नेशवीर्याणि विचित्रका... ॥ ऐल उवाच ॥ बाह्मपूजां व... अनिर्वाच्यं रूपं स्तवननिक... ॥ यम उवाच॥ गणेश हेरंब गज... ॥ नारद उवाच ॥ प्रणम्य शि... यतोऽनंतशक्तेरनंताश्च जीवा... मदासुरं सुशांतं वै दृष्ट्... योगं योगविदां विधूतविविधव... श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ॐ मूषिकवाहन मोदकहस्त चामर... जयोऽस्तु ते गणपते देहि मे... ॥ ऋषिरुवाच ॥ अजं निर्वि... परब्रह्मरूपं चिदानन्दरूपं... रणत्क्षुद्रघण्टानिनादाभिर... श्री महागणेश पञ्चरत्नं मु... । नारद उवाच । प्रणम्य श... गणेशं गाणेशाः शिवमिति शैव... ॐ विनायकाय नमः । विघ्नर... श्री सिद्धिविनायक स्तोत्रम् - जयोऽस्तु ते गणपते देहि मे... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : ganapatiganeshgodgoddesssiddhivinayakstotraगजाननगणेशदेवतादेवीस्तोत्र श्री सिद्धिविनायक स्तोत्रम् Translation - भाषांतर जयोऽस्तु ते गणपते देहि मे विपुलां मतिम्। स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ १ ॥ प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः। यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ २ ॥ विनायकं च प्राहुस्त्वां गजास्यं शुभदायकं। त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ ३ ॥ त्वत्पदाब्जांकितश्चाहं नमामि चरणौ तव। देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥ ४ ॥ कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव। विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥ ५ ॥ गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम। त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥ ६ ॥ त्वमेव माता च पिता देवस्त्वं च ममाव्ययः। अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् ॥ ७ ॥ लंबोदरस्वम् गजास्यो विभुः सिद्धिविनायकः। हेरंबः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः ॥ ८ ॥ नागाननो भक्तपालो वरदस्त्वं दयां कुरु। सिंदूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥ ९ ॥ विश्वास्यं मंगलाधीशं विघ्नेशं परशूधरं। दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥ १० ॥ नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपं। नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥ ११ ॥ नमनं शंभुतनयं नमनं करुणालयं। नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥ १२ ॥ नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः। नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥ १३॥ नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच। भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥ १४ ॥ अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव। दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥ १५ ॥ बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः। पालकः सर्वभक्तानां भवसि त्वं गजानन ॥ १६ ॥ दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः। शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥ १७ ॥ इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः। गणेशकृपया ज्ञानसिध्धिं स लभते धनं ॥ १८ ॥ पठेद्यः सिद्धिदं स्तोत्रं देवं संपूज्य भक्तिमान्। कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥ १९ ॥ पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकं। षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥ २० ॥ इति श्री सिद्धिविनायक स्तोत्रम् । N/A N/A Last Updated : July 13, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP