मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
उद्दालक उवाच । श्रृणु पु...

गणेशमन्त्रस्तोत्रम् - उद्दालक उवाच । श्रृणु पु...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


उद्दालक उवाच ।
श्रृणु पुत्र महाभाग योगशान्तिप्रदायकम् । येन त्वं सर्वयोगज्ञो ब्रह्मभूतो भविष्यसि ॥१॥
चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामते । विक्षिप्तं च तथैकाग्रं निरोधं भूमिसज्ञकम् ॥२॥
तत्र प्रकाशकर्ताऽसौ चिन्तामणिहृदि स्थितः । साक्षाद्योगेश योगेज्ञैर्लभ्यते भूमिनाशनात् ॥३॥
चित्तरूपा स्वयम्बुद्धिश्चित्तभ्रान्तिकरी मता । सिद्धिर्माया गणेशस्य मायाखेलक उच्यते ॥४॥
अतो गणेशमन्त्रेण गणेशं भज पुत्रक । तेन त्वं ब्रह्मभूतस्तं शन्तियोगमवापस्यसि ॥५॥
इत्युक्त्वा गणराजस्य ददौ मन्त्रं तथारुणिः । एकाक्षरं स्वपुत्राय ध्यनादिभ्यः सुसंयुतम् ॥६॥
तेन तं साधयति स्म गणेशं सर्वसिद्धिदम् । क्रमेण शान्तिमापन्नो योगिवन्द्योऽभवत्ततः ॥७॥
इति मुद्गलपुराणोक्तं गणेशमन्त्रस्तोत्रं समाप्तम् ।

N/A

References : N/A
Last Updated : November 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP