मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
देवा ऊचुः । गजाननाय पूर्...

शंकरादिकृतं गजाननस्तोत्रम् - देवा ऊचुः । गजाननाय पूर्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


देवा ऊचुः ।
गजाननाय पूर्णाय सांख्यरूपमयाय ते । विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥१॥
अमेयाय च हेरम्ब परशुधारकाय ते । मूषकवाहनायैव विश्वेशाय नमो नमः ॥२॥
अनन्तविभवायैव परेशां पररूपिणे । शिवपुत्राय देवाय गुहाग्रजाय ते नमः ॥३॥
पार्वतीनन्दनायैव देवानां पालकाय ते । सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥४॥
स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत । विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥५॥
योगाकाराय सर्वेषां योगशान्तिप्रदाय च । ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते ॥६॥
सिद्धि-बुद्धिपते नाथ! सिद्धि-बुद्धिप्रदायिने । मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥७॥
लम्बोदराय वै तुभ्यं सर्वोदरगताय च । अमायिने च मायाया आधाराय नमो नमः ॥८॥
गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप! । योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥९॥
तेन त्वं गजवक्त्रश्च किं स्तुमस्तवां गजानन । वेदादयो विकुण्ठाश्च शंकराद्याश्च देवपाः ॥१०॥
शुक्रादयश्च शेषाद्याः स्तोतुं शक्ता भवन्ति नः । तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥११॥
एवमुक्त्वा प्रणेमुस्तं गजाननं शिवादयः । स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥१२॥
गजानन उवाच ।
भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । पठते शृण्वते चैव ब्रह्मभूतप्रदायकम् ॥१३॥
इति मौद्गलोक्तं गजाननस्तोत्रं समाप्तम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP