मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
देव्युवाच ॥ पूजान्ते ह्य...

उच्छिष्टगणेशस्तवराजस्तोत्रम् - देव्युवाच ॥ पूजान्ते ह्य...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


देव्युवाच ॥
पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम्  ॥ नमामि देवं सकलार्थदं तं सुवर्णत्रंर्ण भुजगोपवीतम् । गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥१॥
केयूरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि ॥ सृणिं च हस्ते गणपं त्रिनेत्रं समाचरत्स्त्रीयुगलेन युक्ताम् ॥२॥
षडक्षरात्मानमनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैक्श्च ॥ संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥३॥
वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् ॥ स्तम्बेरमास्यं न च चन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥४॥
भवाख्यदावानलदह्यमानं भक्तं स्वकीयं परिषिं चते य: ॥ गण्डस्त्रुताम्भोधिरनन्यतुल्यं वंदे गणेशं च तमोरिनेत्रम् ॥५॥
शिवाय मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्वकीयम् ॥ भग्रं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणपोऽवतां न: ॥६॥
पितुर्जटाजूटजटे सदैव भागीरथी तत्र कुतूहलेन ॥ विहर्तुकाम: स महीध्रपुत्र्या निवारित: पातु सदा गजास्य: ॥७॥
लम्बोदरो देवकुमारसडघै: क्रीडन्कुमारं जितवान्निजेन ॥ करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयत: स पायात् ॥८॥
आगत्य योच्यैर्हरिनामधेयं ददर्श तत्राशु करेण तच्च ॥ उद्धर्तुमिच्छन्विधिवादवाक्यं मुमोच भूत्वा चतुरो गणेश: ॥९॥
निरन्तरं संस्कृतदानपट्टे लग्रां तु गुञ्जद्भमरावलिं वै ॥ तं श्रोत्रतालैरपसारयन्तं स्मरेद्रजास्यं निजह्लत्सरोजे ॥१०॥
विश्र्वेशमोलिस्थित जन्हुकन्याजलं गृहीत्वा जलपुष्करेण ॥ हरं सलीलं पितरं स्वकीयं प्रपूजयन्हस्तिमुख: स पायात् ॥११॥
स्तम्बेरमास्यं घुसृणाड्ररागं सिंदूरपूरारुणकान्तकुम्भम्॥ कुचन्दनाश्लिष्टकरं गणेशं ध्यायेत्स्वचित्ते सकलेष्टदन्तम् ॥१२॥
स भीष्ममातुर्निजपुष्करेण जलं समादाय कुचौ स्वमातु: ॥ प्रक्षालयामास षडास्यपीतौ स्वार्थं मुदेऽसौ कलभाननोऽस्तु ॥१३॥
त्तिश्चाड्रनागं शिशुभावभासं केनापि सत्कारणतो धरित्र्याम् ॥ वक्तारमाद्यं नियमादिकानां लोकैकवन्द्यं प्रणभामि विघ्रम् ॥१४॥
आलिड्रिते चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्ललाड्रम् ॥ विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्बिरदाननं तम् ॥१५॥
हेरम्ब उद्यद्रविकोटिकान्त: पञ्चाननेनापि प्रविचुन्तहास्य: ॥ मुनीन्सुरान्भक्तजनांश्र्च सर्वान् स पातु रथ्यायु सदा गजास्य: ॥१६॥
द्वैपायनोक्तानि स निश्चयेन स्वदन्तकोटया निखिलं लिखित्वा ॥ दन्तं पुराणं शुभमिन्दुमौलिं तपोभिरुग्रं मनसा स्मरामि ॥१७॥
क्रीडातटान्ते जलधाविधास्ये वेलाजले लम्बपति: प्रभीत: ॥ विचिन्त्य कस्येति सुरास्तदा तं विध्नेश्वरं वाग्भिरभिष्टुवन्ति ॥१८॥
वाचां निमित्तं स निमित्तमात्रं पदं त्रिलोक्याददत्स्तुतीनाम् ॥ सर्वैश्च वन्द्य: न च तस्य वन्द्य: स्थाणो: परं रूपमसौ स पायात् ॥१९॥
इमां स्तुतिं य: पठतीह भक्त्या समाहितप्रीतिरतीवशुद्ध: ॥ संसेव्यते चेन्दिवरया नितान्तं दारिद्यसड्‍घं स विदारयेन्न: ॥२०॥

इति रुद्रयामलतन्त्रे हरगौरीसंवादे उच्छिष्टगणेशस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP