मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
चतुर्बाहुं त्रिनेत्रं च ग...

गणेशबाह्यपूजा - चतुर्बाहुं त्रिनेत्रं च ग...

गणपती स्तोत्र

चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् ।
पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तयेत् ॥१॥

आगच्छ ब्रह्मणां नाथ! सुरासुरवरार्चित!
सिद्धिबुद्ध्यादिसंयुक्त! भक्तिग्रहणलालस! ॥२॥

कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो! ।
विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभवत् ॥३॥

रत्नसिंहासनं स्वामिन् गृहाण गणनायक ।
तत्रोपविश्य विघ्नेश! रक्ष भक्तान् विशेषतः ॥४॥

सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो! ।
शीतोष्णाद्भिः करोमि ते गृहाण पाद्यमुत्तमम् ॥५॥

सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः ।
आचामं च तु तेनैव कुरुष्व गणनायक! ॥६॥

रत्नप्रवालमुक्ताद्यैरनर्घैस्संस्कृतं प्रभो! ।
अर्घ्यं गृहाण हेरंब द्विरदानन तोषकम् ॥७॥

दधिमधुघृतैर्युक्तं मधुपर्कं गजानन ।
गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥८॥

पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे ।
उपवीते भोजनान्ते पुनराचमनं कुरु ॥९॥

चंपकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् ।
अभ्यंगं कुरु सर्वेश लंबोदर नमोऽस्तु ते ॥१०॥

यक्षकर्दमकाद्यैश्च विघ्नेश! भक्तवत्सल!
उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो! ॥११॥

नानातीर्थजलैर्डुण्ढे! सुखोष्णभवरूपकैः ।
कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः ॥१२॥

कामधेनुसमुद्भूतं पयः परमपावनम् ।
तेन स्नानं कुरुष्व त्वं हेरंब! परमार्थवित् ॥१३॥

पञ्चामृतानां मध्ये तु जलैः स्नानं पुनः पुनः ।
कुरु त्वं सर्वतीर्थेभ्यो गंगादिभ्यः समाहृतैः ॥१४॥

दधिधेनुपयोद्भूतं मलापहरणं परम् ।
गृहाण स्नानकार्यार्थं विनायक दयानिधे! ॥१५॥

धेनुसमुद्भवं डुण्ढे! घृतं सन्तोषकारकम् ।
महामलापघातार्थं तेन स्नानं कुरु प्रभो! ॥१६॥

सारकं संस्कृतं पूर्णं मधुमधुरसोद्भवम् ।
गृहाणस्नानकार्यार्थं विनायक नमोऽस्तु ते ॥१७॥

इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम् ।
गृहाण गणनाथ त्वं तया स्नानं समाचर ॥१८॥

यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर! ।
आद्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥१९॥

ततो गन्धाक्षतादींश्च दूर्वाङ्कुरान् गजानन ।
समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर! ॥२०॥

ब्रह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः ।
अभिषेकं करोमि ते गृहाण द्विरदानन ॥२१॥

ततः आचमनं देव सुवासितजलेन च ।
कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥२२॥

वस्त्रयुग्मं गृहाण त्वमनर्घ्यं रक्तवर्णकम् ।
लोकलज्जाहरं चैव विघ्नराज नमोऽस्तु ते ॥२३॥

उत्तरीयं सुचित्रं वै नभस्ताराङ्कितं यथा ।
गृहाण सर्वसिद्धीश! मया दत्तं सुभक्तितः ॥२४॥

उपवीतं गणाध्यक्ष गृहाण च ततः परं ।
त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥२५॥

ततः सिन्दूरकं देव गृहाण गणनायक ।
अङ्गलेपनभावार्थं सदाऽऽनन्दविवर्धनम् ॥२६॥

नानाभूषणकानि त्वमङ्गेषु विविधेषु च ।
भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भोः! ॥२७॥

अष्टगन्धसमायुक्तं गन्धं रक्तं गजानन! ।
द्वादशाङ्गेषु ते डुण्ढे! लेपयामि सुचित्रवत् ॥२८॥

रक्तचन्दनसंयुक्तानथवा कुङ्कुमैर्युतान् ।
अक्षतान् विघ्नराज! त्वं गृहाण फालमण्डले ॥२९॥

चंपकादिसुवृक्षेभ्यः संभृतानि गजानन! ।
पुष्पाणि शमिमन्दारदूर्वादीनि गृहाण च ॥३०॥

दशांगगुल्गुलुं धूपं सर्वसौरभकारकम् ।
गृहाण त्वं मया दत्तं विनायक महोदर! ॥३१॥

नानाजातिभवं दीपं गृहाण गणनायक ।
अज्ञानमलजं दोषं हरन्तं ज्योतिरूपकम् ॥३२॥

चतुर्विधान्नसंपन्नं मधुरं लड्डुकादिकम् ।
नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप! ॥३३॥

सुवासितं गृहाणेदं जलं तीर्थसमाहृतम् ।
भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥३४॥

भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च ।
कुरुष्व त्वं गणाध्यक्ष! पिबेत्तोयं सुवासितम् ॥३५॥

दाडिमं खर्ज्जुरं द्राक्षां रंभादीनि फलानि वै ।
गृहाण देवदेवेश! नानामधुरकाणि तु ॥३६॥

अष्टांगं देव ताम्बूलं गृहाण मुखवासनम् ।
असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥३७॥

दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम् ।
रत्नाद्यैस्संयुतां डुण्ढे! गृहाण सकलप्रिय ॥३८॥

राजोपचारकादीनि गृहाण गणनायक ।
दानानि तु विचित्राणि मया दत्तानि विघ्नप! ॥३९॥

ततः आभरणं तेऽहमर्पयामि विधानकः ।
उपचारैर्विविधैश्च तेन तुष्टो भव प्रभो ॥४०॥

ततो दूर्वाङ्कुरान् डुण्ढे! एकविंशतिसंख्यकान् ।
गृहाण न्यूनसिध्यर्थं भक्तवात्सल्यकारणात् ॥४१॥

नानादीपसमायुक्तं नीराजनं गजानन ।
गृहाण भावसंयुक्तं सर्वाज्ञानाधिनाशन ॥४२॥

गणानां त्विति मन्त्रस्य जपं साहस्रकं परम् ।
गृहाण गणनाथ! त्वं सर्वसिद्धिप्रदो भव ॥४३॥

आर्तिक्यं च सुकर्पूरं नानादीपमयं यथा ।
गृहाण ज्योतिषां नाथ! तथा नीराजनाम्यहम् ॥४४॥

पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो! ।
एकं तु सप्तवारं वै सर्वाङ्गेषु निराजनम् ॥४५॥

चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन! ।
मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप! ॥४६॥

पञ्चप्रकारकैस्स्तोत्रैर्गाणपत्यैर्गणाधिप! ।
स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक! ॥४७॥

एकविंशतिसंख्यं वा त्रिसंख्यं वा गजानन! ।
प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन! ॥४८॥

साष्टांगां प्रणतिं नाथ एकविंशतिसम्मिताम् ।
हेरंब! सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥४९॥

न्यूनातिरिक्तभावार्थं किञ्चिद्दूर्वाङ्कुरान् प्रभो! ।
समर्पयामि तेन त्वं सांग्यं पूजां कुरुष्व ताम् ॥५०॥

त्वया दानं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् ।
शिखायां धारयाम्येव सदा सर्वपदञ्च तत् ॥५१॥

अपराधानसंख्यातान् क्षमस्व गणनायक! ।
भक्तं कुरु च मां डुण्ढे! तव पादप्रियं सदा ॥५२॥

त्वं माता त्वं पिता मे वै सुहृत्संबन्धिकादयः ।
त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥५३॥

जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मानसैः कृतम् ।
सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥५४॥

बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् ।
गणेशपादतीर्थस्य मस्तके धारणात् किल ॥५५॥

पादोदकं गणेशस्य पीतं नारेण तत्क्षणात् ।
सर्वान्तर्गतजं पापं नश्यतिग्गणनातिगम् ॥५६॥

गणेशोच्छिष्टगन्धं वै द्वादशाङ्गेषु चार्चयेत् ।
गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥५७॥

यदि गणेशपूजादौ गन्धभस्मादिकं चरेत् ।
अथवोच्छिष्टगन्धं तु नो चेत्तत्र विधिं चरेत् ॥५८॥

द्वादशाङ्गेषु विघ्नेशं नाममन्त्रेण चार्चयेत् ।
तेन सोऽपि गणेशेन समो भवति भूतले ॥५९॥

मूर्ध्नि गणेश्वरं चादौ ललाटे विघ्ननायकं ।
दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चये ॥६०॥

वामे कर्णस्य मूले वै चैकदन्तं समर्चये ।
कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥६१॥

बाहौ दक्षिणके चैव हेरम्बं वामबाहुके ।
विकटं नाभिदेशे तु विनायक! समर्चये ॥६२॥

कुक्षौ दक्षिणगायां तु मयूरेशं समर्चये ।
वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥६३॥

सर्वांगलेपनं शस्तं चित्रितं अष्टगन्धकैः ।
गणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥६४॥

ततोच्छिष्टन्तु नैवेद्यं गणेशस्य भुनज्म्यहम् ।
भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम् ॥६५॥

गणेशस्मरणेनैव करोमि कालखण्डनम् ।
गाणपत्यैश्च संवासः सदास्तु मे गजानन! ॥६६॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP