मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
ॐ अकल्मषाय नमः । ॐ अग्निग...

श्री गणेश अष्टोतर नामावलि - ॐ अकल्मषाय नमः । ॐ अग्निग...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


ॐ अकल्मषाय नमः । ॐ अग्निगर्भच्चिदे नमः । ॐ अग्रण्ये नमः । ॐ अजाय नमः । ॐ अद्भुतमूर्तिमते नमः । ॐ अध्यक्क्षाय नमः । ॐ अनेकाचिताय नमः । ॐ अव्यक्तमूर्तये नमः । ॐ अव्ययाय नमः । ॐ अव्ययाय नमः । ॐ आश्रिताय नमः । ॐ इन्द्रश्रीप्रदाय नमः । ॐ इक्षुचापधृते नमः । ॐ उत्पलकराय नमः । ॐ एकदन्ताय नमः । ॐ कलिकल्मषनाशनाय नमः । ॐ कान्ताय नमः । ॐ कामिने नमः । ॐ कालाय नमः । ॐ कुलाद्रिभेत्त्रे नमः । ॐ कृतिने नमः । ॐ कैवल्यशुखदाय नमः । ॐ गजाननाय नमः । ॐ गणेश्वराय नमः । ॐ गतिने नमः । ॐ गुणातीताय नमः । ॐ गौरीपुत्राय नमः । ॐ ग्रहपतये नमः । ॐ चक्रिणे नमः । ॐ चण्डाय नमः । ॐ चतुराय नमः । ॐ चतुर्बाहवे नमः । ॐ चतुर्मूर्तिने नमः । ॐ चन्द्रचूडामण्ये नमः । ॐ जटिलाय नमः । ॐ तुष्टाय नमः । ॐ दयायुताय नमः । ॐ दक्षाय नमः । ॐ दान्ताय नमः । ॐ दूर्वाबिल्वप्रियाय नमः । ॐ देवाय नमः । ॐ द्विजप्रियाय नमः । ॐ द्वैमात्रेएयाय नमः । ॐ धीराय नमः । ॐ नागराजयज्ञोपवीतवते नमः । ॐ निरङ्जनाय नमः । ॐ परस्मै नमः । ॐ पापहारिणे नमः । ॐ पाशांकुशधराय नमः । ॐ पूताय नमः । ॐ प्रमत्तादैत्यभयताय नमः । ॐ प्रसन्नात्मने नमः । ॐ बीजापूरफलासक्ताय नमः । ॐ बुद्धिप्रियाय नमः । ॐ ब्रह्मचारिणे नमः । ॐ ब्रह्मद्वेषविवर्जिताय नमः । ॐ ब्रह्मविदुत्तमाय नमः । ॐ भक्तवाञ्छितदायकाय नमः । ॐ भक्तविघ्नविनाशनाय नमः । ॐ भक्तिप्रियाय नमः । ॐ मायिने नमः । ॐ मुनिस्तुत्याय नमः । ॐ मूषिकवाहनाय नमः । ॐ रमार्चिताय नमः । ॐ लंबोदराय नमः । ॐ वरदाय नमः । ॐ वागीशाय नमः । ॐ वाणीप्रदाय नमः । ॐ विघ्नराजाय नमः । ॐ विधये नमः । ॐ विनायकाय नमः । ॐ विभुदेश्वराय नमः । ॐ वीतभयाय नमः । ॐ शक्तिसम्युताय नमः । ॐ शान्ताय नमः । ॐ शाश्वताय नमः । ॐ शिवाय नमः । ॐ शुद्धाय नमः । ॐ शूर्पकर्णाय नमः । ॐ शैलेन्द्रतनुजोत्सङ्गकेलनोत्सुकमानसाय नमः । ॐ श्रीकण्ठाय नमः । ॐ श्रीकराय नमः । ॐ श्रीदाय नमः । ॐ श्रीप्रतये नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ समस्तजगदाधाराय नमः । ॐ समाहिताय नमः । ॐ सर्वतनयाय नमः । ॐ सर्वरीप्रियाय नमः । ॐ सर्वसिद्धिप्रदाय नमः । ॐ सर्वसिद्धिप्रदायकाय नमः । ॐ सर्वात्मकाय नमः । ॐ सामघोषप्रियाय नमः । ॐ सिद्धार्चितपदांबुजाय नमः । ॐ सिद्धिदायकाय नमः । ॐ सृष्टिकर्त्रे नमः । ॐ सोमसूर्याग्निलोचनाय नमः । ॐ सौम्याय नमः । ॐ स्कन्दाग्रजाय नमः । ॐ स्तुतिहर्षिताय नमः । ॐ स्थुलकण्ठाय नमः । ॐ स्थुलतुण्डाय नमः । ॐ स्वयंकर्त्रे नमः । ॐ स्वयंसिद्धाय नमः । ॐ स्वलावण्यसुतासारजितमन्मथविग्रहाय नमः । ॐ हरये नमः । ॐ हॄष्ठाय नमः । ॐ ज्ञानिने नमः ।

॥ इति श्री विनायक अष्टोत्तरशत नामावली संपूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP