मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
नारायण उवाच ॥ अथ विष्णु:...

विष्णुकृतं गणेशस्तोत्रम् - नारायण उवाच ॥ अथ विष्णु:...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


नारायण उवाच ॥
अथ विष्णु: सभामध्ये सम्पूज्य तं गणेश्वरम् । तुष्टाव परया भक्त्या सर्वविघ्नविनाशकम् ॥१॥
विष्णुरुवाच ॥
ईश
त्वां स्तोतुमिच्छामि ब्रह्मज्योति: सनातनम् । निरूपितुमशकोऽहमनुरूपमनीहकम् ॥२॥
प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् । सर्वस्वरूपं सर्वेश्म ज्ञानराशिस्वरूपिणाम् ॥३॥
अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् । वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥४॥
संसारार्णवपारे च मायापोते सुदुर्लमे । कर्णधारस्वरूपं च भक्तानुग्रहकारकम् ॥५॥
वरं वरेण्यं वरदं वरदानामपीश्वरम् । सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम् ॥६॥
ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् । धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम् ॥७॥
बीजं संसारवृक्षाणामड्‍कुरं च तदाश्रयम् । स्त्रीपुन्नपुंसकानां च रूपमेतदतीन्द्रियम् ॥८॥
सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् । स्वेच्छया सगुणं ब्रह्म निर्गुणं चापि स्वेच्छया ॥९॥
स्वयं प्रकृतिरूपं च प्राकृतं प्रकृते: परम् । त्वांस्तोतुमक्षमोऽनन्त: सहस्रवदनेन च ॥१०॥
नक्षम: पञ्चवक्त्रश्च न क्षमश्चतुरानन: । सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ ॥ न शक्ताश्च चतुर्वेदा: के वा ते वेदवादिना: ॥११॥
इत्येवं स्तवनं कृत्या सुरेशं सुरसंसदि । सुरेशश्च सुरै: सार्द्धं विरराम रमापति: ॥१२॥
इदं विष्णुकृतं  स्तोत्रं गणेशस्य च य: पठेत् । सायंप्रातश्च मध्याहे भक्तियुक्त: समाहित: ॥१३॥
तद्बिघ्नीघ्नं कुरुते विघ्नेश: सततं मुने । वर्धते सर्वकल्याणं कल्याणजनक: सदा ॥१४॥
यात्राकाले पठित्वा तु यो याति भक्तिपूर्वकम् । तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशय: ॥१५॥
तेन दृष्टं च दु:स्वप्नं सुस्वप्नमुपजायते । कदापि न भवेत्तस्य ग्रहपीडा च दारुणा ॥१६॥
भवेद् विनाश: शत्रूणां बन्धूनां च विवर्धनम् । शश्वद्विघ्नविनाशश्च शश्वत् सम्पद्विवर्धनम् ॥१७॥
स्थिरा भवेद्‍ गृहे लक्ष्मी: पुत्रपौत्रविवर्धिनी । सर्वैश्वर्यमिह प्राप्त ह्यन्ते विष्णुपदं लभेत् ॥१८॥
फलं चापि च तीर्थानां यज्ञानां यद् भ वेद् ध्रुवम् । महतां सर्वदानानां श्रीगणेशप्रसादत: ॥१९॥
इति श्रीब्रह्मवैवर्ते विष्णुकृतं गणेशस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP