मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे| जयोऽस्तु ते गणपते देहि मे... गणपती स्तोत्रे श्री गणेश स्तोत्र माला श्री गणपती अथर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् द्विरदानन विघ्नकाननज्वलन ... ॐ अस्य श्रीॠणमोचन महागणपत... काश्यां तु बहवो विघ्नाः क... । यम उवाच । गणेश हेरम्ब ... स्कन्द उवाच । नमस्ते योग... श्रीमत्परमहंसेत्यादि समस्... मुद्गल उवाच । असच्छक्तिश... जैमिनिरुवाच । न वक्तुं श... उमाङ्गोद्भवं दन्तिवक्त्रं... भरद्वाज उवाच कथं स्तुतो ... देवा ऊचुः । गजाननाय पूर्... देवर्षय ऊचुः । नमस्ते गज... शिवशक्तिकृतं गणाधीशस्तोत्... आङ्गिरस उवाच । अनन्ता अव... शुक्लाम्बरधरं विश्णुं शशि... शिव उवाच । गणेशवचनं श्रु... भरद्वाज उवाच कथं स्तुतो ग... उद्दालक उवाच । श्रृणु पु... ललाट-पट्टलुण्ठितामलेन्दु-... सर्वे उचुः । यतोऽनंतशक्त... गौर्युवाच । गजानन ज्ञानव... श्रीमत्परमहंसेत्यादि समस्... ईश्वर उवाच । श्रृणु वक्ष... प्रथमः खण्डः (शशिवदनावृत्... । मुनिरुवाच । कथं नाम्ना... गणञ्जयो गणपतिर्हेरम्बो धर... मुदा करात्त मोदकं सदा विम... स जयति सिन्धुरवदनो देवो य... श्रियं वासय मे कुले । श्... श्रीविघ्नेशपुराणसारमुदितं... ॐ सरागिलोकदुर्लभं विरागिल... श्रीविघ्नेशपुराणसारमुदितं... ॐ अस्य श्रीसङ्कष्टहरणस्तो... लक्ष्मीर्यस्य परिग्रहः कम... राधाकृष्णावूचतुः । पुष्ट... कपिल उवाच । नमस्ते विघ्न... देव्युवाच । कवचं शारदेशस... सनत्कुमार उवाच । श्रृणु ... जयोऽस्तु ते गणपते देहि मे... ॐ विघ्नेशो नः स पायाद्विह... श्रीभगवानुवाच । गणेशस्य ... वन्दे गजेन्द्रवदनं वामाङ्... मौलिं महेशपुत्रोऽव्याद्भा... श्रीभैरव उवाच । महादेवि ... अत्रिरुवाच । श्रृणु पुत्... विघ्नेश विघ्नचयखण्डननामधे... नारद उवाच । प्रणम्य शिरस... ॐ अकल्मषाय नमः । ॐ अग्निग... हेरम्बमम्बामवलम्बमानं लम्... सनकाद्या ऊचुः । धन्योऽसि... कर्दम उवाच । केनोपायेन भ... ॐ नमो वरदाय विध्नहर्त्रे ... ॐ ॥ ओमित्येकाक्षरं ब्रह्... अथातो हेरम्बोपनिषदं व्याख... देवर्षय: ऊचु: । सदात्मरू... विघ्रेश विघ्रचयखण्डननामघे... श्रीशक्तिशिवावूचतु: ॥ नम... नारायण उवाच ॥ अथ विष्णु:... विष्णुरुवाच ॥ गणेशमेकदन्त... श्रीकृष्ण उवाच ॥ वद शिवमह... अधुना शृणु देवस्य साधनं य... राधिकोवाच ॥ परं धम परं ब... देवर्षय ऊचु: ॥ विदेहरूपं... चतु:षष्टिकोटयाख्यविद्याप्... ब्रह्मोवाच । पुराणपुरुषं... सुमुखो मखभुड्मुखार्चित: ... द्बिरदवन विषमरद वरद जयेशा... नमस्तस्मै गणेशाय सर्वविघ्... विष्णुरुवाच । संसारमोहनस... नमस्तस्मै गणेशाय सर्वविघ्... शौनक उवाच ॥ प्रकृतं वद स... विना तपो विना ध्यानं विना... मुदा करात्तमोदकं सदा विमु... सुवर्णवर्णसुन्दरं सितैकदन... ॐ ॐ ॐ काररूपं हिमकर रुचिर... सुमुख प्रथम स्वनामगायकपाल... नमोऽस्तु गणनाथाय सिद्धिबु... वा रणास्यो ॥ द रघ्नोर्थ्य... नमो ॥ ग णपते तुभ्यं ज्येष... देव्युवाच ॥ पूजान्ते ह्य... ईशानो ढुण्ढिराजो गणपतिरखि... श्रीमन्मड्रलमड्रलं गणपतिं... अगजाननपद्मार्कं गजाननमहर्... श्रीविघ्नेशपुराणसारमुदितं... शिव उवाच ॥ वज्रपञ्जरकं ना... मुदाकरात्तमोदकं सदाविमुक्... सरागलोकदुर्लभं विरागिलोकप... सुमुखश्चैकदन्तश्च कपिलो ग... परब्रह्मरूपं चिदानन्दरूपं... अजं निर्विकल्पं निराकारमे... सिंदूरवर्णं द्विभुजं गणेश... श्रीकंठप्रेमपुत्राय गौरीव... गणपतिर्विघ्नराजो लंबतुण्ड... जेतुं यस्त्रिपुरं हरेण हर... जननी मृगयतु मामि- त्याच्छ... बालस्तरुणभक्तौ च वीरश्शक्... सुमुखश्चैकदन्तश्च कपिलो ग... गणेशभुजंगम् चतुर्बाहुं त्रिनेत्रं च ग... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... आचम्य प्राणायामं कृत्वा द... ॥ गौर्युवाच ॥ एषोऽतिचपलो... विघ्नेशवीर्याणि विचित्रका... ॥ ऐल उवाच ॥ बाह्मपूजां व... अनिर्वाच्यं रूपं स्तवननिक... ॥ यम उवाच॥ गणेश हेरंब गज... ॥ नारद उवाच ॥ प्रणम्य शि... यतोऽनंतशक्तेरनंताश्च जीवा... मदासुरं सुशांतं वै दृष्ट्... योगं योगविदां विधूतविविधव... श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ॐ मूषिकवाहन मोदकहस्त चामर... जयोऽस्तु ते गणपते देहि मे... ॥ ऋषिरुवाच ॥ अजं निर्वि... परब्रह्मरूपं चिदानन्दरूपं... रणत्क्षुद्रघण्टानिनादाभिर... श्री महागणेश पञ्चरत्नं मु... । नारद उवाच । प्रणम्य श... गणेशं गाणेशाः शिवमिति शैव... ॐ विनायकाय नमः । विघ्नर... श्री सिद्धिविनायक स्तोत्रम् - जयोऽस्तु ते गणपते देहि मे... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : ganeshagodprayerstotraगणपतीगणेशदेवतादेवीस्तोत्र श्री सिद्धिविनायक स्तोत्रम् Translation - भाषांतर जयोऽस्तु ते गणपते देहि मे विपुलां मतिम्। स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥१॥प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः। यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥२॥विनायकं च प्राहुस्त्वां गजास्यं शुभदायकं। त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥३॥त्वत्पदाब्जांकितश्चाहं नमामि चरणौ तव। देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥४॥कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव। विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥५॥गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम। त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥६॥त्वमेव माता च पिता देवस्त्वं च ममाव्ययः। अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् ॥७॥लंबोदरस्वम् गजास्यो विभुः सिद्धिविनायकः। हेरंबः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः ॥८॥नागाननो भक्तपालो वरदस्त्वं दयां कुरु। सिंदूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥९॥विश्वास्यं मंगलाधीशं विघ्नेशं परशूधरं। दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥१०॥नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपं। नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥११॥नमनं शंभुतनयं नमनं करुणालयं। नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥१२॥नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः। नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥१३॥नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच। भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥१४॥अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव। दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥१५॥बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः। पालकः सर्वभक्तानां भवसि त्वं गजानन ॥१६॥दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः। शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥१७॥इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः। गणेशकृपया ज्ञानसिध्धिं स लभते धनं ॥१८॥पठेद्यः सिद्धिदं स्तोत्रं देवं संपूज्य भक्तिमान्। कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥१९॥पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकं। षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥२०॥इति श्री सिद्धिविनायक स्तोत्रम् । N/A References : N/A Last Updated : November 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP