मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
मुदा करात्तमोदकं सदा विमु...

गणेशपञ्चरत्नस्तोत्रम् - मुदा करात्तमोदकं सदा विमु...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


मुदा करात्तमोदकं सदा विमुक्तिसाधकं कलाध
नायंक विनाशितेभदैत्यक्म नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥
नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिका-पदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥
सम-स्तलोकशड्करं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं नमस्करं नमस्कृतां नमस्करोमि भास्व-रम् ॥३॥
अकिञ्चनार्तिमार्जनं चिरन्तनोवित-भाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं कपोलदान-रावतंसकं विलसिलोकरञ्जकम् ।
अनायकैक-वारणं भजे पुराणवारणम् ॥४॥
नितान्तकान्त-दन्तकान्तिमन्तकान्तकात्मजमचिन्त्यरूपमन्तहीन-मन्तरायकृन्तनम् ।
ह्लदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥
महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रगायति प्रभातके ह्लदिं स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां समा-हितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥
इति श्रीमच्छड्कराचार्यकृतं गणेशपञ्चरत्नस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP