संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
मधूच्छिष्टविधानम्

मानसारम् - मधूच्छिष्टविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


बिम्बानां तु मधूच्छिष्टं क्रियां सम्यग् वक्ष्यतेऽधुना
शैवं पाशुपतं चैव कालामुखं महाव्रतम् ॥१॥

वामं च भैरभं चैव तन्त्रवत् ज्योतिः षट्क्रमात्
अगस्त्यः काश्यपश्चैव भृगुगौतमभार्गवाः ॥२॥

गालव इति ऋषयः प्रोक्ताः कर्षणाद्यर्चनार्थकम्
तत्तत्तन्त्रवशात्सर्वं कुर्यात् षट् सम्पदास्पदम् ॥३॥

तत्तत्तन्त्रविपरीतं चेद् विपत्यं नित्यमावहेत्
अनुक्तं तत्र तन्त्रैस्तु ग्राह्यं दोषो न विद्यते ॥४॥

विश्वकर्मा च विश्वेच विश्वसारं प्रबोधकः
वृतश्चैव मयश्चैव त्वष्टा चैव मनुर्नलः ॥५॥

मानविन्मानकल्पश्च मानसारो बहुश्रुतः
प्रष्टा च मानबोधश्च विश्वबोधो नायश्च तथा ॥६॥

आदिसारो विशालश्च विश्वकाश्यप एव च
वास्तुवोधो महातन्त्रो वास्तुविद्यापतिस्तथा ॥७॥

पाराशरीयकश्चैव कालयूपो महाऋषिः
चैत्याख्यः चित्रकः आवर्यः साधकसारसंहितः ॥८॥

भानुश्चेन्द्र श्च लोकज्ञः सौराख्यः शिल्पिवित्तमः
तदेव ऋषयः प्रोक्ता द्वात्रिंशतिः संख्यया ॥९॥

तान् गोत्रवशाज्ज्ञात्वा शिल्पि सर्वत्रयोग्यकम्
शुक्लपक्षेऽथवा कृष्णे सर्वमासेषु कारयेत् ॥१०॥

शुभयोगे सुनक्षत्रे सुमुहूर्ते सुलग्नके
मन्त्रवत्कारयेद् गर्धं स्थपतिस्थापकावुभौ ॥११॥

मधूच्छिष्टं योजयेच्छिल्पी शास्त्रं कारयेत्क्रमात्
यथारूपं तथा ध्यात्वा स्थपत्याज्ञैश्च वर्धकी ॥१२॥

यन्मधूच्छिष्टबिम्बस्य पञ्चवर्णैरलङ्कृतम्
क्षणिकाबेरमेवोक्तं चलं चाप्यचलं तथा ॥१३॥

तस्मात्सर्वप्रयत्नेन तत्रदोषो न विद्यते
अक्षैः स्फटिकसंयुक्तं लूतभाजनमेव च ॥१४॥

हस्तेन सर्वविम्बानां ताम्रपत्रेण योजयेत्
अथवा पक्षकानां तु पक्षमूलेन विन्यसेत् ॥१५॥

नखास्सर्वेषु पादौ च संयुक्तं तु मृगेण च
अथवा शिखशल्यं स्याद् भूषणं च विशेषतः ॥१६॥

स्फटिकैः रत्नसंयुक्तं जीनपात्रेण विन्यसेत्
अमूकद्रुमसर्वेषां युक्त्या वर्णं समाश्रितम् ॥१७॥

दारुकीलैश्च बिम्बानां यत्फलार्थं तु योजयेत्
आद्र वद्र व्यस्माद् दोषमेवं न विद्यते ॥१८॥

सर्वालङ्कारसंयुक्तं बेरं ग्रामप्रदक्षिणम्
यजमानादि संवेक्ष्य सेव्यं तत्रार्चनं भवेत् ॥१९॥

तस्माद् देवतार्थं संग्राह्य चान्यग्रामे विलासयेत्
पश्चात्तु शिल्पिशालाश्च बेरमेवं प्रशस्यते ॥२०॥

मानोन्मानप्रमाणेन शोभयेच्छिल्पिवित्तमः
द्वित्र्! यङ्गुलाधिकं वाथ मधूच्छिष्टेन लेपयेत् ॥२१॥

तदूर्ध्वे मृत्तिकां लेप्य शोषयेत्तद् विचक्षणैः
तत् पिण्डमुत्तापयेद्वा मधूच्छिष्टोद्गभैः पुनः ॥२२॥

कर्तुरिच्छा यथा लोहैर्घृतः एतत्प्रविश्यति
पूर्णयेज्जलं संप्रोक्ष्य त्यक्त्वा तदर्धमृत्तिकः ॥२३॥

बिम्बं सर्वाङ्गं संशोध्य श्वेतगन्धानुलेपयेत्
तत्पीठोपरि संस्थाप्य पुष्पमालैरलङ्कृतम् ॥२४॥

ग्रामं प्रदक्षिणं कुर्यात्सर्वमङ्गलघोषणैः
शिल्पिशालां प्रविश्य कारयेदुक्तवत्क्रमात् ॥२५॥

तस्योपाङ्गविहीनं चेत्पुनः सन्तानकं भवेत्
शिरो वा मध्यकाये वा हीनं चेद् विसृजेत्पुनः ॥२६॥

कर्तृशिल्प्यचलं चित्तं कारयेत्पूर्ववद् भवेत्
चलं चित्तं न कुर्याच्चेत्स्थाननाशं धनक्षयम् ॥२७॥

अनेकजन्मकृतं पुण्यं क्षिप्रमेवं विनश्यति
तस्मात्सर्वप्रयत्नेन पुतश्च कारयेत्सुधीः ॥२८॥

इति मानसारे वास्तुशास्त्रे मधूच्छिष्टविधानं नाम अष्टषष्टितमोऽध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP