संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
दशतलविधानम्

मानसारम् - दशतलविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


दशभूमिविधानं च लक्षणं वक्ष्यतेऽधुना
विशालोत्सेधभक्तिश्च दशभूम्यास्तु पूर्ववत् ॥१॥

भूकान्तं चन्द्र कान्तं च भवनं चान्तरिक्षतः
मेघकान्ताब्जकान्तं च एवं षड्विधमीरितम् ॥२॥

एवं नामवशाद्धर्म्यविस्तारं परिकल्पयेत्
भूकान्तं चन्द्र कान्तं दशतलहर्म्ये भागमानेन ॥३॥

नवतलहर्म्यवशात्पुरोक्तवत्कूटशालादीन्
क्षुद्र मध्यममेवं युक्त्या दशतले सङ्कल्प्य ॥४॥

उक्तहर्म्यविशाले अष्टाविंशत्यंशकं कृत्वा
एकैकं कूटविस्तारं मध्ये द्वादशकं तु शालभम् ॥५॥

अनुशाला गुणांशेन तत्पार्श्वे द्विद्विभागेन हराः
महाशाला मध्यदेशे षड्भागेन भद्र संयुतम् ॥६॥

एवं तु भवनं कान्तं श्रेष्ठं हर्म्य दशतले कुर्यात्
तदेव सौष्ठिकविस्तारं हारानुशाला द्विद्विभागेन कुर्यात् ॥७॥

पूर्ववच्छेषं चान्तरिक्षकान्तमिदमुदितम्
तदेव शालापार्श्वे चैकं चैकेन सौष्ठिकहाराः ॥८॥

षड्भागेन महाशाला चैतन्नाम्ना मेघकान्तं स्यात्
तन्मध्ये चतुरंशेन शालाभद्र युक्तमब्जकान्तकम् ॥९॥

शेषं पूर्ववदुद्दिष्टं कुर्याद्दशतलहर्म्यविस्तारे
जन्मादिस्तूपिपर्यन्तं तुङ्गे गण्यं चाधुना वक्ष्यामः ॥१०॥

तुङ्गे त्र्! यंशषष्ट्यंशं गुणांश मसूरकोत्तुङ्गम्
तद्द्वयं पादतुङ्गं तदर्ध प्रस्तरोर्ध्वदेशे तु ॥११॥

तदूर्ध्व पादतुङ्गं भूतं तदर्धं प्रस्तरोत्सेधं
सार्धवेदांशकं पादमूर्ध्वमञ्चं द्वंशकं कुर्यात् ॥१२॥

वेदांशं चाङ्घ्रितुङ्गं चार्धं प्रस्तरोत्सेधम्
तद्द्वयमायिक पादं सार्धांशं प्रस्तमुत्तुङ्गम् ॥१३॥

तदूर्ध्वाङ्घ्रि गुणांशं तदर्धमूर्ध्वमञ्चोच्चम्
द्व्यर्धांश पादतुङ्गं सपादांशं प्रस्तरोत्तुङ्गम् ॥१४॥

पादं द्वयमप्युच्च शिवांशं प्रस्तरमुत्सेधम्
तद्द्वयं चोर्ध्वपादं तदर्धमूर्ध्वमञ्चतुङ्गं स्यात् ॥१५॥

द्विभागं चोर्ध्वपादं चैकांशं चोपरि मञ्चं स्यात्
तत्समं वेदिकोत्सेधं ग्रीवतुङ्गं कलांशकं स्यात् ॥१६॥

वेदांशं शिखरोत्तुङ्गं शेषांशं शिखरोदयं कथितम्
ऊर्ध्वे चोर्ध्वतले सर्वे कर्णहर्म्यादिमण्डितम् ॥१७॥

एकभाग द्विभागं वा चान्तश्चावृतालिन्दकम्
अधिष्ठानोपपीठे वा महावेद्यादिमेव व ॥१८॥

ऊर्ध्वे चोर्ध्वतले कुर्यात्सर्वालङ्कारसंयुतम्
नानालङ्करसर्वाङ्गं युक्त्या प्रागुक्तवन्नयेत् ॥१९॥

पञ्जरं शिखरं पादं मसूरं प्रस्तरं वलभीतोरणनीडं कल्पयेत्
दशतलाख्यविमाने चित्रकल्पमत्र महदल्पनासिकम् ॥२०॥

इति मानसारे वास्तुशास्त्रे दशतलविधानं नाम अष्टाविंशोऽध्यायः

N/A

References : N/A
Last Updated : October 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP