संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
राजाङ्गविधानम्

मानसारम् - राजाङ्गविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


भूपतीनां च सर्वेषां सर्वाङ्गं वक्ष्यतेऽधुना
अधीत्याम्नायचतुरं तत्षडङ्गं पदक्रमात् ॥१॥

शस्त्रास्त्रमन्त्रसर्वादीन्सर्वशास्त्राब्धिपारगः
षड्दर्शनं समं चैव दीक्षया च प्रवर्तकः ॥२॥

धीरोद्धतो धीरललितो धीरोदात्तस्तथैव च
रम्यानुपाज्यराज्यात् स्वयं ज्ञात्वा स्वयन्त्रितः ॥३॥

शूरः प्राज्ञश्च कोशार्थं धर्मज्ञो नीतिपारगः
समस्तभूमृतां चैते गुणाः प्रोक्ता विशेषतः ॥४॥

एतानि गुणरत्नानि राज्ञो यस्य च सन्ति वै
शतपञ्चतुरङ्गानि पञ्चकुञ्जरमेव च ॥५॥

लक्षार्धतन्त्राधिपतिः शतपञ्चवराङ्गनाः
एका स्यात्पट्टमहिषी अस्त्रग्राहो प्रकीर्तिता ॥६॥

षट्शतं मरीशकोट्यानि निषदन्ताबलमेव च
लक्षतन्त्राधिपतिश्च सप्ताशतवराङ्गनाः ॥७॥

स्यातां महिष्यो द्वितीय प्राहारक इति स्मृतम्
शताष्टहयरत्नानि सप्तद्विरदमेव च ॥८॥

सार्धलक्षतन्त्रं स्यात्त्रि सहस्रं वराङ्गनाः
महिषीत्रयमेवं च पट्टभाक् इति स्मृतम् ॥९॥

सहस्राश्वं दशभुजं पञ्चाशतसहस्रकम्
वराङ्गनाभिरासेव्यो महिष्यश्च चतुष्टयम् ॥१०॥

लक्षद्वयं च तन्त्रं स्यान्मण्डलेशस्य भूपतेः
पञ्चाशतसहस्राश्वाः द्वादशं कुञ्जरं तथा ॥११॥

लक्षद्वयं च तन्त्रं स्याद् द्विसहस्रवराङ्गनाः
महिष्यः पञ्च पट्टाभाः पट्टधृक् भूपतिर्विदुः ॥१२॥

द्विशताश्चहयाः प्रोक्ताः पञ्चादशगजास्तथ
चनुर्लक्षं च तन्त्रं स्यात्त्रिसहस्रवराङ्गनाः ॥१३॥

षण्महिष्यस्तथा प्रोक्ताः पार्ष्णिकाख्यस्य भूपतेः
पार्ष्णिकः स्यात्पट्टधरो मण्डलेशश्च पट्टभाक् ॥१४॥

एभ्यो नवद्विपादाब्ज तत्तत्तन्त्राधिपास्तथा
अयुतादिबहूनश्वाशतकुञ्जरमेव च ॥१५॥

तन्त्रं च शतलक्षं स्यान्महिष्यश्च दशस्तथा
लक्षार्धं वा रवनिता चैवमुक्तं नरेन्द्र के ॥१६॥

नरेन्द्रे च द्विपादाब्जश्चैककोटितुरङ्गवान्
अयुतं द्विरदं प्रोक्तं दशकोटिश्च तन्त्रकम् ॥१७॥

दशलक्षं मरण्यं च महिष्यश्च सहस्रकम्
अधिराजाख्यनृपतेश्चोक्ततन्त्रं पुरातनैः ॥१८॥

अधः वा पट्टमहिषे चेन्द्र स्य सदृशः प्रभुः
समभूमिपपालेभ्यो नमस्कृत्य पदाम्बुजम् ॥१९॥

दन्ताबलतुरङ्गाश्च तन्द्रा दि च वराङ्गनाः
अर्बुदं न्यर्बुदं चैव महाशङ्कं च पद्मकम् ॥२०॥

गणिकान्तं परार्धाख्यं च सर्वे तन्त्राः प्रकीर्तिताः
सप्तद्विमेखलाभूमि चैकच्छत्रेण पालकम् ॥२१॥

तस्मात्तु सार्वभूमाय चक्रवर्तिरिति स्मृतम् ॥२२॥

आम्नायांश्चतुरोऽधीत्य विधिवत्षड्दर्शनानां समम्
समशास्त्रादिसर्वशास्त्रकुशलः स्थिरो धर्मवान्
धीरोदात्तगुणो महावितरणैश्वर्यधनाढ्यः प्रभुः
नीतिज्ञो जनरक्षको जनपदार्थानुपार्ज्यार्थवान् ॥२३॥

सर्वज्ञो नरपालको शक्रपदाम्भोजद्विरेफः सुरैः
शान्तो कीर्तिपरायणश्च रसिको गन्धर्वशास्त्राधिपः
एते सर्वगुणाः समस्तनृपतेः साम्यादि चोक्तं बुधैः
एषां चोक्तगुणानि नृपतेः सक्षुद्र भूभृताम् ॥२४॥

इति मानसारे वास्तुशास्त्रे राजाङ्गविधानं नाम एकचत्वारिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP