संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
मुनिलक्षणम्

मानसारम् - मुनिलक्षणम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


ऋषीणां लक्षणं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना
अगस्त्यः काश्यपश्चैव भृगुर्वासिष्ठो भार्गवः ॥१॥

विश्वामित्रस्तथा भारद्वाजः सप्तर्षयः क्रमात्
अगस्त्यं सप्ततालेन मानयेत्त्वङ्गमानकम् ॥२॥

काश्यपं चाष्टतालेन मानयेदपि च भृगुम्
अन्यथा ऋषिसर्वेषां नवतालेन कारयेत् ॥३॥

श्यामवर्णमगस्त्यं च काश्यपं पीतवर्णकम्
भृगुं कृष्णवर्णं स्याद् वसिष्ठं रक्तवर्णकम् ॥४॥

भार्गवं पिङ्गलाभं स्याद् विश्वामित्रं च रक्तकम्
भरद्वाजं च हारिद्रं वर्णमेवं क्रमाद् विदुः ॥५॥

द्विभुजं च द्विनेत्रं च जटाजूटेन मण्डितम्
पीताम्बरधरं चैव सर्वेषामपि मुनीनाम् ॥६॥

कुब्जाकारं बृहत्कुक्षि कषायं पूर्णशोभितम्
अगस्त्यं चमिति प्रोक्तमन्यं चमिति पौरुषम् ॥७॥

सर्वेषामपि मुनीनां यज्ञसूत्रोत्तरीयकैः
दण्डं च सव्यहस्तेन वामहस्तेन पुस्तकम् ॥८॥

अथवा यष्टिं विना सव्ये हस्तौ सदृश मुनीनाम्
अथवाराध्यवत्कुर्यादासनानान्तुकं तु वा ॥९॥

वेदाशिक्यंशकं तुङ्गे मूर्ध्नितुङ्गं गुणांशकम्
दशांशं वक्त्रतुङ्गं स्याद् गुणांशं ग्रीवतुङ्गकम् ॥१०॥

दशांशं हृदयान्तं स्यान्नाभ्यन्तं च दशाङ्गुलम्
भूतांशं मेढ्रसीमान्तं पीठांशं शुरगायतम् ॥११॥

जानुतुङ्गं गुणांशं स्याज्जानुदीर्घोरुतुङ्गकम्
पादं जानुसमोच्चं स्यात्सप्तलामिति स्मृतम् ॥१२॥

विशांशं बाहुदीर्घं स्यात्कूर्परं चार्धमात्रकम्
प्रोकोष्ठं षोडशांशं स्यात्तलमष्टांशमायतम् ॥१३॥

पादायामं च रुद्रा शं! मुस्ततारं सप्तमात्रकम्
ग्रीवतारं शरांशं स्यात्तत्समं बाहुमूलके ॥१४॥

कक्षान्तं मनुमात्रं स्याद् वक्षःस्थलविशालकम्
हृदयान्तं विशालं च द्वादशाङ्गुलमीरितम् ॥१५॥

मध्योदरं विशालं स्यात्षोडशांशेन कारयेत्
कटितारं भास्करांशं स्यादष्टांशं चोरुविस्तृतम् ॥१६॥

जानुतारं शरांशं स्याज्जङ्घातारं युगांशकम्
नलकान्तं त्रिमात्रं स्यात्तलतारं युगाङ्गुलम् ॥१७॥

बाहोरग्रविशालं स्याद् युगमात्रं प्रशस्यते
प्रकोष्ठतारार्धबन्धां मणिबन्धं कलाशकम् ॥१८॥

त्र्! यर्धांशं तलविस्तारं तलदीर्घं युगाङ्गुलम्
अङ्गुल्याङ्गुलदीर्घं स्यादगस्त्यं च समीरितम् ॥१९॥

षणणवत्यधिकांशं स्यादष्टतालोदयं भवेत्
उष्णीषं तु केशांशं मूर्ध्नितुङ्गं गुणांशकम् ॥२०॥

तस्मात्तु सार्धपङ्क्त्यंशं हन्वन्तं तन्मुखायतम्
तस्मात्कर्ण गुणांशं स्यात्तस्मात्तु हृदयान्तकम् ॥२१॥

सार्धदशांशं तस्मात्समं नाभिकरान्तकम्
मध्योदरं च एतस्मान्मेढ्रांशं तु तत्समम् ॥२२॥

तस्याधश्चैकविंशान्तमूरुदीर्घं गुणांशकम्
जानुजङ्घोरुतुल्यं स्यात्पादजानुसमोच्छ्रयम् ॥२३॥

मनुमात्रं पादायामं मुखतारं नवाङ्गुलम्
ग्रीवतारं षडङ्गुल्यं बाहुपर्यन्तविस्तृतम् ॥२४॥

त्र्! यंशं त्र्! यर्धमात्रं स्याद् बाहुमूलं रसांशकम्
बाहुदीर्घं कविंशांशं कूर्परं सार्धमात्रकम् ॥२५॥

प्रकोष्ठाद्यर्धवक्त्रं स्याद् वक्त्रायामसमं तलम्
अष्टतालमितिप्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥२६॥

नवतालोदयेत्वष्टभागाधिक्यं शतांशकम्
शिरस्तुङ्गं गलं जानु पादतुङ्गं गुणांशकम् ॥२७॥

मुखं वक्षश्च कुक्षिश्च कुटिदीर्घं द्वादशांशकम्
ऊरुजङ्घायतं बाहुदीर्घ षट्चतुरंशकम् ॥२८॥

प्रकोष्ठमष्टदशांशं स्यात्तस्मान्मध्याङ्गुलान्तकम्
मुखायामसमं कुर्यादङ्गुष्ठं पार्ष्णिकान्तकम् ॥२९॥

पञ्चादशाङ्गुलं पाददीर्घं प्रागुक्तवन्नयेत्
मुनीनां लक्षणं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥३०॥

इति मानसारे वास्तुशास्त्रे मुनिलक्षणविधानं नाम सप्तपञ्चाशदध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP