संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
बौद्धलक्षणम्

मानसारम् - बौद्धलक्षणम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


बौद्धस्य लक्षणं वक्ष्ये सम्यक् च विधिनाधुना
जनदेवास्थिरं युक्तं बौद्धस्य च विशेषतः ॥१॥

स्थानकं चासनं वापि सिंहासनादिसंयुतम्
अश्वत्थवृक्षसंयुक्तं कल्पवृक्षं तथा न्यसेत् ॥२॥

शुद्धश्वेतवर्णं स्याद् विशालाननसंयुतम्
लम्बकर्णायताक्षं स्यात्तुङ्गकोणं स्मिताननम् ॥३॥

दीर्घबाहु विशाला च वक्षःस्थलं च सुन्दरम्
मांसलाङ्गं सुसंपूर्णं लम्बोदरपूर्णकृत् ॥४॥

समपादस्थानकं कुर्याल्लम्बहस्तं सुखासनम्
द्विभुजं च द्विनेत्रं च चोष्णीषोज्ज्वलमौलिकम् ॥५॥

एवं तु स्थानकं कुर्यादासनादि यथाक्रमम्
पीताम्बरधरं कुर्यात्स्थानके चासनेऽपि च ॥६॥

पीतं वामभुजोर्ध्वे तु चार्धकं तु सदना
स्थावरं जङ्गमं वापि दारु शैलं च लोहजम् ॥७॥

चित्रं वा चार्धचित्रं च चित्राभासमथापि वा
पट्टे वा भित्तिके वापि कुर्यान्मृत्तिकाशर्करा ॥८॥

उत्तमं दशतालेन कारयेत्त्वङ्गमानकम्
शेषं प्रागुक्तवत् कुर्यातत्तदागमवद् बुधः ॥९॥

इति मानसारे वास्तुशास्त्रे बौद्धलक्षणविधानं नाम षट्पञ्चाशदध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP