संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
द्वारस्थानविधानम्

मानसारम् - द्वारस्थानविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


द्वारस्थानस्य विन्यासं लक्षणं वक्ष्यतेऽधुना
देवानां भूसुरादीनां वर्णानां च गृहे गृहे ॥१॥

देवानां हर्म्यके सर्वे प्राकारे मण्डपे तथा
चतुर्दिक्षु चतुर्द्वारं चोपद्वारं यथेष्टकम् ॥२॥

यथान्तरालदेशे तु मध्ये द्वारं प्रकल्पयेत्
भित्तिमध्ये यथाकुर्यात्तत्र दोषो न विद्यते ॥३॥

प्रच्छादनं यथाहर्म्ये द्वारं कुर्यात्तथैशके
जलद्वारं यथासारं निम्नदेशे प्रकल्पयेत् ॥४॥

दक्षिणे च कवाटे तु द्वारं कुर्यात्तु मुख्यके
तिर्यङ्मध्ये तु सूत्रः स्यादधोदेशे प्रकल्पयेत् ॥५॥

देवानां च मनुष्याणां महाद्वारं कवाटके
द्वाराणां तु यथामुख्ये युक्त्या सोपानसंयुतम् ॥६॥

एवं तु देवहर्म्यादिद्वारं कुर्याद् विचक्षणः
नराणां च गृहे सर्वे द्वारस्थानं तु वक्ष्यते ॥७॥

गृहायामे विशाले तु नन्दनन्दपदं भवेत्
पूर्वद्वारं च हर्म्याणां महाद्वारं महेन्द्र के ॥८॥

अथवा मध्यसूत्रस्य वामे द्वारं प्रकल्पयेत्
ईशे वाथ पर्जन्ये चादिते चोदिते तथा ॥९॥

जयन्ते वा मृगे वापि चोपद्वारं तु जालकम्
दक्षिणे द्वारशाले तु महाद्वारं गृहक्षते ॥१०॥

अथवा मध्यसूत्रस्य वामे द्वारं प्रकल्पयेत्
वितते च पदे पूषे पावके चान्तरिक्षके ॥११॥

मृगे वा सत्यके चैव चोपद्वारादि पूर्ववत्
पश्चिमे द्वारहर्म्ये तु पुष्पदन्तपदे तथा ॥१२॥

मध्यसूत्रस्य वामे तु महाद्वारं प्रकल्पयेत्
सुग्रीवस्य पदे वापि दौवारिकपदेऽपि वा ॥१३॥

नैरृत्ये वा मृगे वापि भृङ्गराजपदेऽपि वा
गन्धर्वे शेत्युपद्वारं तद् वदायतनमेव च ॥१४॥

उत्तरे द्वारशाले तु भल्लाटस्य पदे तथा
आयामे मध्यसूत्रात्तु वामे द्वारं प्रधानकम् ॥१५॥

मुखे नागपदे वापि चानिले वाथ रोगके
शेषे वापि सुरे वापि चोपद्वारं तु योजयेत् ॥१६॥

ईशानादिचतुर्द्वारं कुर्याद् दिक्षु यथेष्टकम्
पचनालयसर्वेषां मुखे द्वारं तु मध्यमे ॥१७॥

केचित्तन्मध्यसूत्रात्तु वामे द्वारं प्रकल्पयेत्
तदूर्ध्वगमनार्थाय क्षुद्र जालकसंयुतम् ॥१८॥

द्विचतुर्वा षडष्टापि दशद्वादशमेव वा
एवं तु जालकं कुर्यादुत्तराधो प्रदेशके ॥१९॥

मध्ये द्वारं तु कुर्यान्मध्यसूत्रात्तु वामके
कुर्याज्जलद्वारं तु श्रेणितद्वारं कल्पयेत् ॥२०॥

देवानां पचनार्थं तु कुर्याद् वै युग्मजालकम्
कुर्यादारुह्य यद् द्वारं नैरृत्ये वापि चेशके ॥२१॥

गृहे सर्वे यथारङ्गे पृष्ठे तु जालकं वा
मध्ये न जालकं कुर्यान्मध्यसूत्रात्तु वामके ॥२२॥

कुर्यात्तु जलद्वारमुपद्वारोक्तवत्सुधीः ॥२३॥

पञ्चांशं दक्षिणे तस्य वामे
बन्धांशं स्यात्तत्तयोर्मध्यदेशके
हर्म्यायामे नन्दभागैकभागे
द्वारं कुर्यान्मानुषाणां निवासे ॥२४॥

हर्म्यायामे मध्यसूत्रस्य वामे
कुर्याद् द्वारं भूसुराणां नृपाणाम्
एवं द्वारं शेषकाणां तु कुर्यात्
कुर्याद् द्वारं हर्म्यमध्ये सुराणाम् ॥२५॥

इति मानसारे वास्तुशास्त्रे द्वारस्थानविधानं नाम अष्टत्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP