संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
भूपरीक्षाविधानम्

मानसारम् - भूपरीक्षाविधानम्

'मानसारम्' वास्तुशास्त्रावरील एक प्राचीन ग्रंथ आहे.


भूमिसंग्रहणं सर्वं शास्त्रे संक्षिप्यतेऽधुना
तदुक्ताकारनादादिवर्णैर्युक्तं महीतलम् ॥१॥

स्वीकृत्य शिल्पिकुशलो बलिं दत्वा यथाविधि
पुण्याहं वाचयेत्पश्चात्तूर्यमङ्गलनिस्वनैः ॥२॥

गच्छन्तु सर्वभूतानि राक्षसा देवता अपि
अस्मात्स्थानान्तरं यायात्कुर्यात्पृथ्वीपरिग्रहम् ॥३॥

जप्त्वा मन्त्रमिमं पश्चाद्विहिते कुम्भपरिग्रहात्
स्थापयेत्सर्वबीजानि गोमयाक्तानि रूषिते ॥४॥

प्रेक्ष्य सस्यात्पल्लवानि निविडानि निरवग्रहात्
तत्र धेनुवृष नववत्सांश्चाऽपि निवेशयेत् ॥५॥

पश्चात्पादक्रमैर्वर्गैर्नासाघ्राणैः समन्वितम्
संघुष्ट वृषभध्वानै धवलेभूतलूषितम् ॥६॥

यवप्रस्थसमेतैश्च पततीवत्सक्रमतः
गोमयालेपितं पश्चाद्गोष्ठकैश्च निषेवितम् ॥७॥

रोमन्थोद्गारपुलकैः शोभितं गोष्पदैरपि
स्वच्छोदकसमाक्रान्त गोगन्धैश्च मनोहरम् ॥८॥

एवं शुभदिनोपेतं तारकाविषयैरपि
सुमुहूर्ते सुकरणे सुलग्ने सुपिद्वितिखितैः ॥९॥

विप्रैश्च पश्चात्पुण्याहं कारयेत्सर्वमङ्गलम्
भूतलं खननं कुर्याद्वस्तुमध्ये लयावधि ॥१०॥

चतुरश्रं तूपहितो हस्तमात्रं तु निम्नकम्
हरिचत्वारि परितः समं संक्षिप्य चोच्छ्रयम् ॥११॥

पूजयित्वा यथाशास्त्रं प्रणम्य रूपाम्बिकाम्
सर्वरत्नजलैश्चैव गन्धपुष्पाक्षतैरपि ॥१२॥

पूजयेत्पायसान्नेन प्रभाते तु ततः सुधीः
वापीसमीपे नियतं समाहितमनाः शुचिः ॥१३॥

प्राचीत्वरिक् शिरस्ये तद्दर्भास्तरणभूतले
महाक्षोणि विवर्धस्व धान्यैश्च साधनैरपि ॥१४॥

उत्तमं शुष्कमास्थाय मङ्गलं भवते नमः
मन्त्रमेतज् जपन्पश्चादुपवासमुपक्रमेत् ॥१५॥

प्रभाते तु परीक्ष्येमं रूपं स्थपतिभिः सुधीः
किंचिच्छेषं जलं प्रेक्ष्य गृह्येतं मङ्गलाय वै ॥१६॥

शोषितं धनधान्यानां क्षयं क्लिन्ने विनाशितम्
परितस्तु मृदा गर्ते पूरिते मध्यमा मही ॥१७॥

मही हीनं मृदा हीना चोत्तमा च चाधिका
प्रेक्ष्य कर्तु तन्मध्ये प्रदक्षिणचरोत्तरम् ॥१८॥

कामधेनुसमां क्षोणीं स्वीकुर्यात्तु विभूतये
कर्षणार्थं बलीवर्दलक्षणं वक्ष्यतेऽधुना ॥१९॥

श्वेतकं कपिलं चैव रक्तपीतं तथैव च
बलीवर्दस्य चैतेषामेकैकं तु शुभावहम् ॥२०॥

एकस्य वर्णसांकर्यं वर्जयेद्दण्डलाञ्च्छनम्
अधो शृङ्गमतिशृङ्ग विपरीतं तु वर्जयेत् ॥२१॥

अतिबालं च वृद्धं तु वर्जयेद्योननं मतम्
बलिवर्दं दष्टविन्दुं दुष्टदृष्टिं च वर्जयेत् ॥२२॥

ह्रस्वपुच्छं चक्रखुरं बलहीनं च वर्जयेत्
छिन्नश्रोत्रं भग्नदन्तं पङ्गुपादं च वर्जयेत् ॥२३॥

चतुष्पादाग्रयोः शृङ्गं मूल मध्यललाटके
स्वभावेन श्वेतवर्णमाबद्धतिलकं तथा ॥२४॥

पुष्पनेत्रं च रक्तं च बन्धं चायतेक्षणम्
अनस्पान्न त्यजेद्विद्वान्सूत्रं कुर्याद्विलक्षणम् ॥२५॥

शृङ्गाग्रे खुराग्रे च कुर्यात्स्वर्णेन गोलकम्
फालपट्टं तथा कर्णं कनकैश्चाप्यलङ्कृतम् ॥२६॥

कर्षणात्पूर्वदिवसे अनस्वाश्चैव लाङ्गलम्
कौतुके बन्धनं चादौ कर्षणार्थमधिवासितम् ॥२७॥

कुर्यात्तदुक्तवद्विद्वान्वक्ष्ये लाङ्गललक्षणम्
बन्धुरं खादिरं चैव निम्बं च सरलं तथा ॥२८॥

सरक्तक्षीरिणी चैव लाङ्गलं वृक्षमिष्यते
एकहस्तं तु दीर्घं स्यात्सपादाद्यर्धमेव च ॥२९॥

त्रिचतुष्पञ्चमात्रं वा लाङ्गलं मूलविस्तृतम्
तस्यायामार्ध तन्मध्ये किंचिद्वक्रं सकर्णकम् ॥३०॥

मूलमष्टाश्रकं चार्धत्रिपट्टं वेणुपत्रवत्
तस्य मूले तदुपरि वेणुशृङ्गं प्रवेशयेत् ॥३१॥

वेणुदण्डं त्रिहस्तं स्याद्दीर्घतारां यथाबलम्
पुच्छायामध्यर्धकरं मूलतारं शराङ्गुलम् ॥३२॥

अथवा सपादहस्तं च हस्तं वा पुच्छदीर्घकम्
पुच्छाग्रं तु द्विमात्त्रं तु हलमूलावसानकम् ॥३३॥

एकाद्यर्धाङ्गुलं वाऽपि युक्त्या पुच्छं घनं भवेत्
पुच्छमूल विशेषेण पद्मपत्रेण भूषितम् ॥३४॥

त्रिचतुष्पञ्चषण्मात्रं पुच्छाग्रे पट्टदीर्घकम्
उत्सेधं द्वित्रिमात्रं वा सर्वालङ्कारसंयुतम् ॥३५॥

अयष्कीलं तत्र कुक्षौ योजयेत्तक्षकेन तु
सार्धद्विहस्तमानेन युगायामं प्रकल्पयेत् ॥३६॥

त्रिचतुष्पञ्चमात्रं वा मध्यपट्टविशालकम्
तह्वयोरग्रविस्तारं द्वित्रियङ्गुलमेव च ॥३७॥

एतद्युगमानं स्यान्मध्याग्रान्तक्षयं क्रमात्
तस्यार्धं च द्वयोश्छिद्रै रनड्वन् बन्धार्थकं भवेत् ॥३८॥

युगमध्ये द्वयोर्वाऽपि लाङ्गलं चापि बन्धयेत्
सुमुहूर्ते सुलग्ने च कर्षणं तु समारभेत् ॥३९॥

अनड्वाहौ स्थपतिश्चोभौ गन्धपुष्पैः स्वलङ्कृतौ
पञ्चाङ्गभूषण शिल्पी श्वेतवस्त्रोत्तरीयवान् ॥४०॥

आदित्यचन्द्रौ ध्यायेत्तद्बलीवर्दद्वयं बुधः
वाराहं लाङ्गलं ध्यायेच्छिल्पिनं तु पितामहम् ॥४१॥

ब्राह्मणैश्च यथाशक्ति वाचयेत्स्वस्तिवाचनम्
सर्वमङ्गलघोषैश्च स्थपतिः कर्षयेत्तदा ॥४२॥

त्रिधा प्रदक्षिणं कुर्यात्सर्वं शूद्रै श्च कर्षयेत्
शूद्रोऽपि कृषिकाले तु शुद्धो भूत्वा समाहितः ॥४३॥

अधिकर्षणशेषान्तात्स्थपतिभ्यां निवेदयेत्
सर्वेषामपि वास्तूनामाधारं भूतलं स्मृतम् ॥४४॥

तस्मात्प्रागुक्तवत्कुर्याद्भूमिसंग्रहणं बुधः
अज्ञानान्तादि संग्राह्य सर्वसम्पद्विनाशनम् ॥४५॥

तस्मात्कुर्याद्यथा वास्तुरेवं लक्षणपूर्वकम् ॥४६॥

इति मानसारे वास्तुशास्त्रे भूमिसंग्रहो नाम पञ्चमोऽध्यायः

N/A

References : N/A
Last Updated : October 01, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP