संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
तोरणविधानम्

मानसारम् - तोरणविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


देवानां भूपतीनां च भूषणार्थं च तोरणम्
तल्लक्षणं विधानं च यथा सम्यक् प्रवक्ष्यते ॥१॥

आसनोपरि विन्यस्य सर्वेषामपि तोरणम्
विस्तारे मध्यसूत्रस्य चापर तोरणा न्यसेत् ॥२॥

पीठतारार्धभागे तु मध्ये चाङ्घ्रिकमध्यमम्
अथवा तत्त्रिभागैकद्व्यंशं चापरपूर्वके ॥३॥

तन्मध्ये तोरणस्तम्भं मध्यं वा सर्वतो न्यसेत्
पीठायामं त्रिभागैकं द्व्यंशायामार्धमेव वा ॥४॥

पीठायामे चतुर्भागे त्रियंशं चाग्रकान्तम्
अथवा पञ्चषट्सप्तसाष्टभागैकहीनकम् ५
स्तम्भमध्ये तु बाह्ये वा पूर्ववच्चान्तरं तु वा
पीठतारसमोच्चं वा सपादाधिकमेव वा ॥६॥

त्रिपादादधिकोत्सेधं तत्समं वाधिकोन्नतम्
आयामसदृशोत्सेधं तत्पादाधिकमेव वा ॥७॥

अर्धं त्रिपादं तत्तुल्याधिकं वा तोरणोदयम्
तेन मानोदयं सर्वं शुद्धतोरणमानकम् ॥८॥

त्रिचतुष्पञ्चषट्सप्तचाष्टनन्ददशाङ्गुलम्
एकादशाङ्गुलं वापि नवधा तोरणोदयम् ॥९॥

त्रिचतुष्पञ्चषण्मात्रं पादविष्कम्भमिष्यते
तत्समं च त्रिपादं च सार्धं वा बहलं भवेत् ॥१०॥

पादं सतोरणं कुर्यात्तोरणाङ्घ्रि परिन्यसेत्
पादाग्रे पट्टिकोपेतं तन्मानं वक्ष्यतेऽधुना ॥११॥

पादतारसमं वापि द्विगुणं वाजनोदयम्
तद्दीर्घं फलकान्तं वा चतुष्पञ्चाङ्गुलान्तिकम् ॥१२॥

वाजनादितोरणो ह्येवं केवलं वाथ तोरणम्
तोरणस्योक्ततुङ्गे तु चाष्टभागं विभाजिते ॥१३॥

तदेवं पञ्चभागाङ्घ्रितुङ्गं बन्धाशतोरणम्
अथवा नवांशकं तुङ्गे षड्भागं चाग्रतुङ्गकम् ॥१४॥

दशभागे सप्तभागे तु पादं शेषांशतोरणम्
देवानां भूपतीनां च स्थानकस्यासनस्य च ॥१५॥

वृत्तं वाथ त्रियुग्मं वा चार्धचन्द्रा कृतिस्तथा
जना चापकृतिर्वापि यथेष्टाकारं तोरणम् ॥१६॥

मध्यात्तु भ्रामयेच्छिल्पी वृत्ताकारं च तोरणम्
तदर्धे नासिकादौ तद् भ्रामयेदर्थचन्द्र कम् ॥१७॥

तदर्धेन द्विपार्श्वे तु भ्रामयेद्धनुराकृतिम्
त्रिभुजं तत्समं नीत्वा तोरणं युक्तितो न्यसेत् ॥१८॥

पत्रं पुष्पं च रत्नं च चित्रतोरणमेव च
एवं चतुर्विधं प्रोक्तं देवानां च त्रिमौलिनाम् ॥१९॥

अन्येषां भूपतीनां च पुष्पं रत्नं च तोरणम्
पत्रवल्यादि संभूष्य पत्रतोरणमीरितम् ॥२०॥

नानापुष्पैरलङ्कृत्य पुष्पतोरणमेव च
सर्वरत्नैरलङ्कृत्य कर्तव्यं रत्नतोरणं ॥२१॥

नानालङ्कारसंयुक्तं यक्षविद्याधरादिभिः
तच्चित्रतोरणं प्रोक्तं पूर्वोक्तानां तु संमतम् ॥२२॥

सर्वेषां तोरणमध्ये चोर्ध्वे तुम्बुरुनारदम्
तत्प्रदेशे द्विपार्श्वे तु मकरादिविभूषितम् ॥२३॥

तोरणस्याग्रमूले तु गृहापत्रैश्च भूषितम्
तोरणाद्यं तु पत्रादिभूतवल्यासनान्वितम् ॥२४॥

पादानां च द्विपार्श्वे तु व्याल तोरणधारिणम्
पत्रतोरणमित्युक्तम् शेषं युक्त्या प्रयोजयेत् ॥२५॥

तदेव रत्नपुष्पैश्च नानालङ्कारसंयुतम्
यक्षविद्याधराद्यैश्च युक्तं स्याच्चित्रतोरणम् ॥२६॥

ग्राहकिम्बरीसंयुक्तं चित्रपद्मादिभिर्विना
सर्वाङ्गं पुष्पसंयुक्तं सर्वालङ्कारसंयुतम् ॥२७॥

पुष्पतोरणमित्युक्तं मकरन्दैश्च पुष्पकम्
सर्वाङ्गं नवरत्नैश्च ग्राहकिन्नरभूषितम् ॥२८॥

ग्राहपुच्छादिसर्वेषां सर्वरत्नेन बन्धयेत्
रत्नतारागणैर्युक्तं कुक्षि रावृतलम्बितम् ॥२९॥

तोरणस्योपरि देशे तु भुजङ्गपादद्वयोरपि
ग्राहान्तं सर्वरत्नैश्च पूरितं श्रेणिसंयुतम् ॥३०॥

रत्नतोरणमित्युक्तं सर्वालङ्कारसंयुतम्
वाजनपादलङ्कारं सर्वं प्रागुक्तवन्नयेत् ॥३१॥

कृतं मध्ये कमलां कुर्यात् वारणम्
तन्मध्ये कल्पयेल्लक्ष्मीं नानालङ्कारभूषितम् ॥३२॥

नाटिकाफलकामुष्टिबन्धनं पत्रवल्लिकम्
मकरं किम्बरीवक्त्रं नाटकादि भुजङ्गवत् ॥३३॥

केसरिमण्डनं भवति चित्रतोरणनाटकैः ॥३४॥

पत्रपुष्पमयरत्नतोरणैः
चित्रहीनमित्युच्चभूषणैः
कल्पयेत्त्वपि च रत्नतोरणैः
चित्रहीनमित्युच्चभूषणैः ॥३५॥

कल्पयेत्त्वपि च तोरणैः
पुष्पहीनमथ पत्रहीनकम्
रत्नहीनमथ पत्रतोरणैः
पद्मयुक्तमथ पुष्पतोरणैः ॥३६॥

पत्रपुष्पनहि चान्यभूषणम्
कल्पयेत्त्वपि शिल्पिभिर्वरैः ॥३७॥

इति मानसारे वास्तुशास्त्रे तोरणविधानं नाम षट्चत्वारिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP