Shri Tatvnyayvibhakar - Page 110

Shri Tatvnyayvibhakar - Page 110


वैयावृत्यनिरूपणम्
( १०३ )
कমনृत्युभयरूपो वाक्संयम' । अभिद्रोहादिनिघृ
त्तिपूर्वकर्मध्यानादिप्रृत्तिर्मनस्संयमः ॥
पुस्तकायजीवकायसयम उपकरणसयमः ।
शाखरोदितविधिना
मधृत्तिरैयावृत्त्यम् । तब् आचार्येषाध्यायतपस्व-
क्षकग्लानगणकृुलसङ्घसावुसमनोजसम्वन्धित्वा-
दशविधम् ॥
गौरचजनकक्रियानुष्टान-
ज्ञाना्याचारे प्रधान आचार्य' । स पञ्चविध"
प्रवराज को दिगाचार्य श्रुतोद्देष्टा श्रुतसमुहेष्टाऽऽम्ना
यार्धवाचकश्चेति ॥
सामायिकादिव्रतारोपयिता प्रत्राजक । सचि-
ताचित्तमिश्रवस्त्वनुजञायी दिगाचार्य. । प्रथमन आ
गमोपदेष्टा श्रुतोद्देष्टा । उदिष्टयुर्वान्यभावे स्र
परिचितकारयितृत्वेन मम्यग्धारणानुप्रवचनेन च
नस्पनागभस्य ममुद्देष्टा अनुज्ञाता वा श्रुतसमुद्देष्टा ।
आम्नायस्योत्मर्गापवादात्मकार्यप्रवक्ता आस्नाया-
्थयाचक ॥
आचारविपयचिनयस्य स्वाध्यायस्प याssचा-
यानुज्ञया साधूनामुपदेशक उपाध्याय ।
कित्रिदूनपण्मासान्तोग्रतपोऽ्नुष्ठाता तपस्वी ।
अनारोपितविधिक्ूम्रत दिक्षायोग्यद्शैक्षिक । अ-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP