Shri Tatvnyayvibhakar - Page 48

Shri Tatvnyayvibhakar - Page 48


द्वारनिरूपणम्
( ४३ )
बैंदनाकपायमरणवैक्रियतैजसाहारकाप्पद् समुद् -

घाताः भवन्ति । परिहारविशुद्धिकस्य वेदनाकपाय-
मरणात्मकास्त्रयः । सूक्ष्मसम्परायस्य न कोऽपि ।
यथारयातस्य तु केवलिसमुदूघात प्य भवेदिति ॥
क्षेत्रद्वारे-सामायिकठेदोपस्थापनीयपरिहारवि-
शुद्धिकसू्मसम्पराया लोकस्यासख्यात मागे स्थुः ।
यथारयातस्तु असंरयातभागे, असंख्यातभागेपु के-
वलिसमुद्घातापेक्षया सर्वलोकव्यासश्च स्यादिति ॥
स्पर्नाद्वारे-सामायिकादयो यावत्सु भागेषु
लोकस्य स्युस्ते ताचन्तो भागान् स्थृशेयुः । समीपत-
रव्निपार्व्वभागस्पर्शनेन किश्चिदधिकानपीति |॥
भावद्वारे-सामायिकाश्चत्वार क्षायोपतमिक-
भावे स्यु. । यथार्यातस्तु औपशमिके क्षायिके
च स्यादिति ॥
परिमाणद्वारे-सामायिकाः प्रतिपद्यमानापेक्षयै-
कर्मिन् काले कदाचिङ्गवेयुः कदाचिच न । यदा
भवेयुस्तदा जपन्येनैको द्वौ त्रयो वा, उत्कृष्टतो द्वि-
सहस्रात् योविन्नवसहस्रम् । पूरवेप्रतिपञ्षापेक्षया जय-
न्यत उत्कृष्टनश्च द्विसहस्रकोटीतो यावन्नवमहस्र
को टि भवेयुः ॥
छेदोपस्थापनीयास्तु मतिपदथमानापेक्षया कदा-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP