Shri Tatvnyayvibhakar - Page 79

Shri Tatvnyayvibhakar - Page 79


( ७६ )
तत्त्यन्यायविभाक्रे
शिवराज्पेरसरयातद्वीपसमुद्रेषु सप्तद्वीपसमु.
द्रेज्ञानमवध्याभास ॥
मन"पर्यवकेवलयोस्तु नाभासत्व सयमविशुद्वि-
जन्पत्यात् कृत्स्नावरणक्षयसमुद्भूतत्वाध |।
आगमाभासस्त्यग्रे वद्यते ॥
दृष्टान्तवद्गाममानो हृष्टान्नाभास । स द्विविधः
माधर्म्यहषटान्ताभासो वैधम्म्यदृष्टान्ताभासम्वेति ।
साधर््यट्षटान्तो नथविधः साध्यसाधनीभर्याविकल
सदिग्धसाभ्यसाधनो भयानन्ययाप्रदर्शितानयविप
रीतान्वयभेदात् ॥
नित्यइशध्दोऽ्मृतेत्वादित्यत्र दु वस्य हष्टान्न
त्यै नस्पानित्पत्येन साध्यधर्मचिकलता, परमाणो
ईृंष्टान्तत्वे मर्तत्येन तस्य साधनविकलता, घटस्य-
दृष्टान्तर्वे तूभरयविकलता ॥
अय चैत्रो रागी वचकत्वादेयदत्तवदित्ययर देव-
दत्ते रागित्वस्य सदिग्धतया सदिग्धसाध्यधर्मा ।
अय वका रागित्यान्मैत्रपदिति सदिग्धमाधनघर्मा ।
अय न सर्वज्ञो रागित्यात् भुनिवदिति दृष्टान्ते अ-
सर्वज्ञत्परागित्ययो सदिग्धत्यात्मदिर्धोभयधर्मा ॥
चैघ्रोऽ्य रागी वकृत्वान्मवकदिति हष्टान्ते

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP