Shri Tatvnyayvibhakar - Page 15

Shri Tatvnyayvibhakar - Page 15


(१३ )
तरम्यायविभाकरे
अष्टमहाप्रानिहार्थायतिशपमादुर्भवननिमित्त क्म
तीर्थकरनाम ।
पुण्यमिद कार्यकारण मेदेन द्विविधम् । प्तानि
कर्माणि रार्यरूपाणि जीवानुभवप्रकाराणि|। रन्तेपा
हेतवस्तु सुपात्रेम्योञ्त्निरवत्रपसतिवासोजलम-
स्तारकादीना प्रदानम् । मनस्गुभसकल्प | वा
छाधयोद्शुभव्यापार। जिनेश्वरमभृतीना नमनादय
इति दिक् ।
इति पुण्यतरवम्
योत्पत्तिमयोजरू कर्म परपम् । पौदधलिकमे-
दु
नत्। इदमेष द्रन्यपापमुच्यते । द्रव्यपापनामककर्मा
त्पत्तिकारणात्माशुभाध्पयसायो भावपापम् ।।
इन्द्रियानिन्द्रियजन्याभिलापनिरपेक्षयोधाऽ्sय-
रणकारण कमै मनिज्ञानारणम् । भतिज्ञानसा
पेक्नशन्दसस्थृष्टार्थग्रहणाऽऽपरणकारण कर्मं श्रुत-
ज्ञানাऽऽपरणम् । इन्द्रियानिन्द्रियनिरपेक्षमूर्तद्रध्य
निपयप्रत्यक्षज्ञानाऽऽ्यरणनिदान कर्मावधिज्ञाনाচऽय-
गणम् । इन्द्रिपानिन्द्रिपनिरपेक्षमज्िप्ेन्द्रियम-
नोगतभारजापकात्मप्र्यक्षजञानाऽऽयरणसाधन कम
मन पर्यनापरणम् । मनहन्द्रियनिरपेक्षलोकालो

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP