Shri Tatvnyayvibhakar - Page 14

Shri Tatvnyayvibhakar - Page 14


पुण्यमिरूपणम्
(११ )
पनाम । तच
भानुमण्डलगत भूकायिकानाम् ।
गाराणामनुष्णप्रकाशप्रयोजक कर्म उद्योतनाम ।
तच यतिदेवोत्तरवैकियचन्द्रग्रहतारारत्नादीनाम् ।
प्रगस्तगमनहेतुः कर्म शुभग्वगतिनाम । जातिलि-
द्वाङ्गपरत्यङ्गाना प्रतिनियतस्थानसंस्थापनাप्रयोजक
कर्म निर्माणनाम । उद्णा्यितप्ताना स्थानान्तर -
गमनहेतु भूत कर्म त्रसनाम । चक्षुर्वेग्यशरीरम्रापकं
कर्म नादरनाम । स्पयोग्यप्याप्तिनिर्वर्तनशक्तिमपा-
दक कर्म पर्याप्तनाम । प्रतिजीव प्रनिशरीरजनक
कर्म प्रत्येकनाम । शरीरावयवादीना स्थिरत्वम्रथो-
जक कर्म स्थिरनाम । उत्तरका्यनिष्ठशुभत्वमयो-
शुभनाम । अनुपकारिण्यपि लोकमियना-
पादक कर्म सौभाग्यनाम । कर्णीप्रियस्वरवत्वप्रयो-
जक कर्म सुस्वरनाम । चचनप्रामीण्याभ्युत्थानादिमा-
पक कर्माऽऽदेयनाम । यश'कीर्च्युदयप्रयोजक कर्म
यशःकीर्तिनाम । रकदिग्गमनात्मिका कीर्तिः सर्व-·
दिग्गमनात्मकं यशः, दानपुण्यजन्या कीर्त्ति , शीर्य-
जन्य यश इति वा ॥ इमानि त्रसदशनकानि ॥
जरू कर्म
देवभवनिचासकारणायुप्रापक कर्म देवागु.।
मनुजभवनिवासनिदानायुषमापक कर्म मनुष्यायुः ।
तिर्यग्भवनिवामहेत्यायुभ्पाप्तिजनकं कर्म तियेगायु. ।

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP