Shri Tatvnyayvibhakar - Page 21

Shri Tatvnyayvibhakar - Page 21


( १० )
तत्त्य यायविभाकरे
कर्मार्धनाराचम् । केवलकीलिकामदृशास्थियद्धास्थि-
निचयप्रयोजक कर्म कीलिका । परस्परप्टरथक्स्थिति-
कानामस्थना शिथिलसलेपनिदान कर्म सेवार्तम् ।
इति महननपश्चकम् ॥
নাभेरूष््य विस्तृतिवाहुल्पमद्क्षणनिदान रर्म
न्यग्रोधपरिमण्डलम् । नाभ्यधोभागमात्रस्य प्रमा
णलक्षणयमयोजरु कर्म मादि । सलक्षणपाण्या
दिमत्त्ये सति निर्लक्षणपक्ष प्रभृतिमत्वप्रयोजक
कर्म कुव्जम् । एतद्वपरीव्यहेतु कर्म यामनम्। मर्वा-
वपघाशुभत्वनिदान कर्म हुण्डम् ॥ इति पश्चवसस्था-
नानि ॥ गते पापानुभवप्रकारा ॥
पापवन्धहेनवस्तु प्राणातिपातमृपावादादत्ता-
दानमैथुनपरिग्रहापशस्नयोधमानमायालो मरागद्े
पलेशाभ्याग्यानपिशुनतारत्परनिपरपरिपादमाया-
मृपायादमि यान्वशरयानि ।।
इति पापनत्त्वम्
शुभाशुभरुर्मग्रहणहेतुरा्रय. पौद्लिकोऽपम्।
आत्मप्रदेशेषु कर्मप्रापिका फ्रिया द्रन्याश्रव। कर्मो-
पाजैननिदानाध्यवसाय भागाश्रव ॥
स्पर्शयिषयकरागढ्वेपजन्याश्रय स्पर्शेन्द्रियाश्रय ।
रसचिपयकरागद्वेपजन्याभ्रय रसनेन्द्रियाश्रव ।

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP