Shri Tatvnyayvibhakar - Page 82

Shri Tatvnyayvibhakar - Page 82


आगमनिरुपणम्
{ ७९ )
यथा गोष्ठे गौगस्नि, धर्मसाध्यः परलोकोऽस्नी-
त्यादयः ॥
प्रक्षीणदोपो यथास्थितार्थपरिजाता थ्थास्थिता-
र्थप्रस्यापको यथार्थवक्ता । अथ द्विविधो लौकिकः
पित्रादिः, लोकोत्तरस्तीर्थकरादिः ॥
शब्दश्च सङ्केतसापेक्षः स्वाभाविकार्यैवोधजन-
कशक्तिमाश्र ॥
बक्तृगुणदोपाभ्याशचास्प यावाव््यायाथार्थ्ये ॥
सोऽ्य शब्दो वर्णपदवाक्यरूपेण त्रिविधः ॥
মापावर्गणात्मकपरमाण्वार०्धो मूर्तिमानका-
रादिवर्णः । घटादिममुदायघटकबर्णानामपि प्रत्येक-
मर्थवतयमेव । तद्व्यत्यये अर्थान्तरगमनात् ॥
स्वार्थप्रत्यायने शक्तिमान् पदान्तरघटितवर्णा-
पेक्षणरहितः परस्परसहकारिवर्णसघातः पदम् ॥
स्वार्थप्रत्यायने शक्तिमान् वाक्यान्तरघटितप-
दापेक्षाररित' परस्परसहकारिपदसमृहो वाश्यम् ॥
अनेकान्तात्मके पदार्थे विधिनिपेधाभ्या प्रवर्त-
भानोऽप शब्द. सप्तभट्गीं यदानुगच्छति तदैवास्य
पूर्णार्धप्रकाशकत्यात् प्रामाण्यम् । घटोष्सलीव्यांदि-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP