Shri Tatvnyayvibhakar - Page 28

Shri Tatvnyayvibhakar - Page 28


गुणस्थांननिरूपणम्
( २५ )
रसघातः । तेनैव करणेनावतारितस्य दलिकस्प प्रति-
क्षणभसंख्येयगुणवृद्ध्या विरचन शुणश्रेणिः नध्यमा-
नशुभप्रकृतिष्वनध्यमानाशुभप्रकृतिदलिकस्य चि-
शुद्वितो नयन गुणसंकरमः । विशुद्धिप्रकर्पेण गुढर्याः
कर्मरि ्तेर्लघुतया बन्धनमपूर्वस्थितिवन्ध" । अन्त
मुहर्त्तकालमेतत् । अत्रस्थो जीवः क्षपक उपशम-
कश्रेति द्विविध. ॥
अन्योन्याध्यवसायस्थानच्यावृत्त्यभावविशिष्ट-
सक्ष्मसपरायापेक्षस्थूलकपायोदयगत्स्थानमनिवृत्ति-
करणगुणस्थानम् । अन्तर्मुहत्तकालमेतत् । अत्रस्थोऽ-
पि द्विविधः क्षपक उपशमकश्ेनि । क्षपक्रेणिम्थो
क्षपक । अथ दर्शनावरणीयप्रकृतिच्रिक नामप्रकृति-
घ्रयोदर मोहनीयप्रकृतिविंशतिश्चात्र क्षपयति ।
उपमश्रेणिस्थ उपगमक । मोहनीयप्रकृतिविंश-
तिमेयोपशभयत्ययम् ॥
मोहनीयविंशतिप्रकृतीनां शामनात् क्षयाद्वा
सूक्ष्मतया लोभमात्रावस्थानम्यान सू्ष्मसपरायगु-
णस्थानम् । अन्तर्ुहत्त्तमानमेतत् ॥
उपशमश्रेण्या सर्वकपायाणामुदयायोग्यतया
व्यवस्थापनस्थानमुपशान्नरमोहगुणस्थानम् । अत्रा -
ट्ाविंशनिमोहनीयप्रकृतीनामुपगमो भवति । उप-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP