Shri Tatvnyayvibhakar - Page 16

Shri Tatvnyayvibhakar - Page 16


पापनिरूपणम्
( १३ )
कवत्तिसकलद्रव्यपर्यायप्रदर्शकप्रत्यक्षज्ञानाऽsयरण-
साधनकर्म केवलज्ञानाऽऽचरणम् । इति ज्ञानाथरणीय
पश्चकम् ।॥
सामग्रीममचघानासमवघाने सति दानमाम-
वे्याभावप्रयोजक कर्म दानान्तरायः । मम्यग्याचि-
तेऽपि दातृसकाशादलाभप्रयोजक क्म लाभान्त-
रायः । अनुपहताङस्यापि ससामग्रीकस्यापि भो-
गासामर्थ्यहतु कर्म भोगान्तरायः । परशो भोग्य
भोगो यथा कुसुमादयः । अनुपहताड़स्यापि स-
सामग्रीकस्याप्युपभोगासाम-्यदेतु कर्मोपभोगा-
न्तरायः । अनेकदो भोग्यमुपभोगो यथा चनिता-
दयः । पीनाद्स्यापि कार्यकाले सामव्यविरहमयो-
जक कर्म वी्योन्तराय' । इत्यन्तरायपञ्चकम् ॥
चक्षुपा सामान्याचगाहियोधघतिरोधक कर्म
चक्षुर्दशनावरणम् । तद्भिन्नेन्द्रियेण मनसा च सामा-
न्यायगाहियोधप्रतिरोधकं कर्म अचक्षुर्दर्शनायरणम् ।
मूर्तद्रव्यविपयकमत्यक्षरूपसामान्या्वग्रहणावरण-
हेतुः कर्म अवधिदशनायरणम् । समस्तलोकालोक-
घर्त्तिमूर्तामृर्तद्व्यविषयकशुणभूतचिशेषकमामान्य-
रूपभ्रत्यक्षप्रतिरोधक कर्म केवलदर्णनावरणम् ।
इति दर्शनावरणचतुष्कम् दर्शनलव्धिप्रतियघकम्॥

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP