Shri Tatvnyayvibhakar - Page 18

Shri Tatvnyayvibhakar - Page 18


पापनिरूपणम्
( १५)
स्य हृष्टमात्रेण परेपाधुद्वेगजनक कर्म दुर्भगनाम ।
अमनोहरस्वरवत्ताप्रयोजकं कर्म दुस्स्वरनाम । यथा
खरोप्ट्रादीनाम् । उचितवक्तृत्वेऽप्यग्राह्यत्वादि
प्रथोजक कर्मे अनादेयनाम ।जञानविज्ञानादियुतत्यऽ-
पि यशकीर्यभावप्रयोजकं कर्मायशःकीर्त्तिनाम ।
इति स्थावरदशकम् ।।
नारकत्पपर्यथायपरिणतिप्रयोजक कर्म नरक-
गतिः । आयुष्पर्णता
नरकायु' । यलात्नरकनयनानुगुण कर्म नरकानुपूर्वी ।
इति निरयत्रिकम् ॥
यावन्नरकस्थिनिहेतुः कर्म
अनन्तानुवन्धिनश्चानतससारमूलनिदानमि०या-
स्वहेतुका अनन्तभवानुयन्धस्वभावा आजन्मभा-
विनो नरकगतिप्रदायिनः मम्यक्त्वयातिनः ॥
एयभ्रतं प्रीत्यभावोत्पादककर्मानन्तानुयन्धिनकोध' ।
तादृशं नम्रताविरहमयोजक कर्म अनन्तानुवन्धि-
मानः । ईदृक् सरलताऽभावप्रयोजक कर्मं अनन्नानु-
यन्धिमाया । ईदृश द्रध्यादिमून्र्छहितु: कर्म अन-
न्तानुयन्धिलोभः ॥
मत्यारयानाचरणभृता वर्षावधिभाचिनस्निर्य -
ग्गतिदायिनो देशविरतिघातिनश्चाप्रन्याख्यानाः ।

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP