Shri Tatvnyayvibhakar - Page 36

Shri Tatvnyayvibhakar - Page 36


सनरनिरूपणम्
( ३१ )
नपोविशेपविशिष्ट परिशुद्धिमचारित्र परिहार
विशुद्धिरुम् । तदपि निर्विमानक निर्विष्टकायिक-
স्चेति द्विनिधम् । निर्विशमानकाः प्रक्ान्नचारित्रोप-
भोक्तारः, नि्विष्टकायिकाश्च समुपभुक्तप्रकान्तचा-
रित्रकायिकाः एतेचाल्यान्तिमतीर्थकग्ती्षकाल ग
अत्यन्तकठकपायचचचारित्र सू्ष्मसपराय' ।
अय सक्लिट्यमानको विशुद्धयमानकश्येति द्विप्रकार ' ।
उपमश्रेणीनः प्रपततः प्रथमः । द्वितीयस्तु श्रेणि-
मारोहतः ॥
निपकपाय चारित्र यंत्रारयातम् । इदमप्युपशञ-
मश्रणिमुपयानस्य कपायाणामुपञ्मादनुदयाचा-
न्तर्मुहत्तस्थिनिकरम् । क्षपकरश्रेणिमविगनस्य तु
कपायाणा मर्वथा क्षयाज्जपन्यतोऽन्नमुंदर्तरियनि-
कालीनमुकृष्टनश्च देशोनपृर्यकोटिपरमाण बोध्यम् ।
आद्य प्रतिपाति, द्वितीयमप्रनिपाति ॥
तत्र द्वाराणि-प्रज्ञापनाचेदरागकरपचारित्रपरति-
सेचनाजञानतीर्थलिद्गगारीरक्षेत्रकालगनिसयमसन्नि-
कर्पयोगोपयोगकपायलेटयापरिणामन्धवेदनोदीर-
णोपसम्पद्धानसज्ञाहारभवाकरपकालभानान्तरसमुद्-
प्रतक्षेत्रस्पर्णनाभावपरिणामारपनहुत्वेभ्य पर्त्रि-
স্থाद्विघानि ॥

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP