Shri Tatvnyayvibhakar - Page 96

Shri Tatvnyayvibhakar - Page 96


नयनिरूपणम्
(९१ )
নत्र गौणमुर्यभावेन वर्मदवयधर्मिद्रियधर्मधर्म्यु
भयान्यतमविपयकं वितरक्षण नेगमनयः। यथा
पर्वते पर्यतीयवहिरिति । अत्र वहयात्मको धर्मः
प्रधान विशेष्यत्वात् पर्वतीयत्वरूपच्यञ्जनपर्यायो
गौणो वहिपिशेपणत्वात । पवमनिव्यज्ञानमात्मनः,
घटे नील सूपमित्यादयो धर्मद्वयविपयकटष्टरान्ता
भाव्या' ।
काठिन्यवद्रव्य पृथिवीत्यादौ पूर्विवीसरूपधर्मिणो
विशेषयत्यान्मुख्यत्य काठिन्यवद्रव्यस्य वियोपण-
त्वाझौणत्वम् । यद्वा राठिन्यवड्व्यस्य चिशेपयत्वा-
न्मुरयता पृविव्या विशेषणत्वाङ्ौणता ) पव रूप-
वद्रव्य मूर्त, पयायवद्दष्प घम्हिपित्यादीनि धार्मिद्वय-
विपयकविवक्षणे उदाहरणानि।॥
पवान् घट इत्यत्र तु घटस्य धर्मिणो विशे-
द्यत्ात्मधानना, रूपम्य धर्मस्य तद्विशापणत्वाहौ-
णता। इत्थ ज्ञानवानात्मा नित्यसु्धी भुक्तः क्षणि -
कसुगी विपयामक्तजीय इत्यादीनि धर्मधम्म्युभय-
विपयरचियक्षणे निदर्शनानि ॥
स्वच्धाप्ययापद्विभेपेप्यौदासीन्यप्रबैक सामा-
न्यविपयकाभिप्रायविशेप मङ्करहः । स द्विविध
परापर मेदात् ॥

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP