Shri Tatvnyayvibhakar - Page 22

Shri Tatvnyayvibhakar - Page 22


आधवनिरूपणम्
(१९ )
गन्रविपयकरागद्वेपजन्याश्रव. घाणेन्द्रियाश्रवः ।
रूपविपयकरागद्वेपजन्याश्रय चक्षुरिन्द्रियाश्रवः ।
তাदविपयकरागढ्वेपजन्याश्रच श्रोत्रेन्द्रियाश्रव. ।
इतीन्द्रियपश्चकाश्रवः ॥
को गाश्रवः ॥ अनम्रताज-
प्रीत्यभावप्रयुक्ताश्रवः
न्याश्रयो मानाश्रवःकापट्यप्रयुक्ताश्रयो मायाश्रवः ।
सतोपशन्यताप्रयु क्ताश्रवो लोभाश्रवः । इति कपाय-
चतुक्ाश्रवः ॥
प हिंसा-
श्रवः । अपधावद्वस्तुप्रवृत्तिजन्याश्रयोsमत्याश्रवः ।
स््राम्घवितीर्णपदार्थस्वायत्तीकरणजन्याश्र' स्नया-
भ्रर। मनि वेदोदये औदारिकयैक्रियगरीरसयो
गादिजन्पाश्रयोऽ्रह्मात्रयः । द्रव्यादिविपयामिका-
प्रमादिकर्तृकमराणवियोगजन्याश्रवो
ह्काजन्याश्रवः परिग्रहाश्रव । इत्यत्रतपत्चकाश्रवः ॥
शरीरचेष्ठाजन्याश्रवः कायाश्रयः । बाक्त्रिया-
जनिताश्रवो वागाश्रपः । मनश्रेष्टाजन्पाश्रवो मन
आश्रव । इति योगत्रिकाश्रवः ॥
अनुपरतातुपयुक्तमेदभिन्ना कायजन्यचेष्टा का-
यिकी । सयोजननिर्यर्तनभेदभिन्ना नरकादिमाप्ति-
हेतुर्विपशस्त्रादिद्रव्यजनिता चेष्ठा अधिकरणिकी ।

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP