Shri Tatvnyayvibhakar - Page 26

Shri Tatvnyayvibhakar - Page 26


गुणस्थाननिरूपणम्
(२३)
करणत्रयन्तु यथापवृत्यपूर्वानिवृत्तिरूपम् | आ-
युर्वर्जसप्तकर्मणः स्थितिं पन्योपमामंख्यातभाग-
हीनेककोटीकोटिपरिमाणा विधायाभिन्नपूर्व पनीभू-
तरागद्वेपात्मकग्रन्थिसमीपगमनानुकृलाध्यवसायो
यथामवृत्तिकरणम् । पनीभूतरागढ्वेपग्रन्धथिमेदनभ्र-
योजकापूर्वाध्यवसायोऽपूर्यकरणम् । मिठ्यात्वस्थव-
तेरन्तर्मुत्तमुदयक्षणादुपर्यंतिक्रम्योपरितर्नीं चिपक-
सभयित्यान्तर्मुहर्त्तपरिमाण त्प्रदेशवेद्यदलिका भा-
वप्रयोजकाध्यवमायोऽनिश्ृत्तिकरणम् । तादगतत्प्र-
देशवे्यदलिका मायोऽन्तरकरणम् । श्रेणितो मि
व्यात्यमोहनीयानन्तानुवन्धिचतु रूपायायुपशमन-
तश्रेणिजन्योपमसम्यक्त्य भवति । उभयवित्र-
सम्यक्त्यात्पततः मास्गादनशुणस्थान भवनि ॥
मिश्रमोहनीयकमोंदयादन्तर्घुर्तस्थितिकोऽ
दुदिनतस्वेपु द्वेपाभायो मिश्रशुणस्थानम् । यथान्ना-
परिचिननालिकेरद्वीपनिवामिमनुजस्यान्ने । अत्र
जीवो नायुर्वध्नाति न वा त्रियते । अपि तु मस्य
त्य मिथ्यात्व वाञ्चश्य याति ॥
सम्यक्त्वे मत्यप्रत्यारयानापरणकपायोदयेन
सावनप्रयोगात्सर्वथाऽविरमणमनिरतसम्यग्दष्टिगुण-
स्थानम् । उत्कृष्टतो मनुजभवाधिकपट्पछठिमागरो-
पमस्थितिकमिदम् । सम्यक्त्यश्च भव्यसज्ञिपश्चेन्द्रि-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP