Shri Tatvnyayvibhakar - Page 114

Shri Tatvnyayvibhakar - Page 114


भावनानिरूपणम्
(१०५ )
था्याभ्यन्तरभेदेन द्वादशविधानि तपासि पूर्व-
मेरोकतानि ॥
उदीर्णकोपादिचतुष्टयनिग्रहः कोथनिग्रहः ॥
इति चरणनिरूपणम् ॥
पिण्डविशुद्धिममिनि भाथनाप्रतिमेन्द्रियनिरोध-
प्रतिलेखनाशुप्त्यभिग्रहभेदेनाप्विधमपि करणमवा-
न्तर मेदात्सप्ततिविधम् ॥
सर्वदोपरहिताऽऽहारोपाश्रयवस्रपात्रपग्ग्रहा-
तिमिकाशचनश्रः पिण्डविशुद्धयः ॥
माध्याचरणे शाम्त्रोदितविधिना मम्यकप्रचृत्तिः
समितिः । सा चेर्यादिस्ूपा पञ्चवि ये पूर्यमेवोक्ता
येदितन्या ॥
धर्मार्थ चित्तस्थिरीकरणहेतुर्विचारो भावना ।
द्वादशनि श सा चेत्थम् ॥
नाान्तरनिखिलपदार्थेष्वनित्यत्यचिन्तनमनि-
त्यभावना । अनया चैपा सयोग आसक्तिर्विप्रयोगे
च दुःग्वरमपि पुरुषस्य न स्पात् ॥
जन्मजरामरणादिजन्यदु यपरिवेष्टितस्य जन्तो-
स्समारे कापि अ्हच्ासनातिरिक्त किमपि शरण
न निद्यत इति भावनाऽगरणभायना । तय भाव
यत सासारिकेपु भावेषु वैराग्य ममुत्पनेत ।॥

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP