Shri Tatvnyayvibhakar - Page 60

Shri Tatvnyayvibhakar - Page 60


द्वारनिरूपणम्
(५७ )
स्वयम्बुढयुद्धयोधितैकानेकसिद्धभेदेन
विधाः ॥
पश्चदश-
अनुभूततीर्थकरनामविपाकोदयजन्यसमृद्वयो
मुक्ता जिनसिद्धाः। यथा ऋपभादयः । अननुभूतती-
र्थकरनामयिपाकोदयजन्यसमृद्धयो मुक्ता अजिम
मिद्वा'। यथा पुण्टरीकगणघरादयः ॥।
प्रवर्तिते तीरें मुक्तास्तीर्थसिद्धा'। यथा गणघा
रिण । अर्वाकू तीर्थस्थापनाया एयं सुक्ता अतीर्थ-
मिद्धाः यथा म्देवा ॥
पूर्व भवाऽऽसेचितमर्वविरतिमाम व्षजन्यकेवल-
ज्ञाना ज्ञानप्राप्त्यूर्ध बहुलायुपोऽभावाड्हस्थाय-
स्थायामेवान्नर्मुर्ताभ्यन्तरे मुक्ता गृहिलिङ्गमिद्वा ।
যথা भरतचीत्युच्यते । भवान्तराऽsमेवितसर्य-
विरतिजन्यकेयल्ञाना अरपायुप्कास्मन्तस्नापसा-
दिलिङ्गेनान्तर्मुहर्तान्तरे मुक्ता अन्यलिङ्गमिद्वाः ।
यथा वल्कलचिरी। रस्नत्रथवन्तो रजोहरणादिलिङ्गेन
युक्ता मुक्तास्स्वलिङ्गमिढ्धा यथा माव्वः ।
मम्यग्दर्शनादिमहिम्ना र्त्रीशरीरान्मुक्तास्त्री-
लिङ्गमिद्धा । यथा चन्दनाम्रभृतय, । रत्नत्रयेण पुर.
पशरीरान्मुक्ता. पुरुपलिङ्गसिद्धाः । यथा गौतमग-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP