Shri Tatvnyayvibhakar - Page 47

Shri Tatvnyayvibhakar - Page 47


(४२ )
तत्यन्यारयविभाकरे
कोटिं यावत् | एयमेव छेदोपस्थापनीयस्य | परिहार
विशुद्विकस्य जधन्यनेकस्समयः । उत्कृष्टत एकोरनत्रि-
शढपन्यूनकोरटि यावत् । सूक्ष्मसम्परायस्य जघन्ये-
नैकस्समध । उत्कृष्टतोऽन्तर्मुहत्त्तम् । यधाग्यातस्प
तु मामापिकस्येय स्थादिति ।
अनेकजीवापेक्षया तु सामायिकास्सर्वदा भवेयु ।
छेदोपस्थापनीया जघन्यतस्सार्धद्विशतयर्पपर्यन्नु-
तकृष्टन पश्चाशह्क्षकोटिमागरोपम यावत्स्यु । परि-
शरविशुद्धिका जघन्थेम किञ्चिदुनद्विशातर्पकालपु
तकृष्टन किञ्चिदूनद्विप्यवकोटिजर्पकालपर्यन्त स्यु ॥
अन्तरद्वारे-एकस्य सयमग्रहणानन्तिरमन्यस्य
सयमग्रहणे जघन्यत एकस्समय उन्ृष्टनस्मरया
तवर्षाण्यन्तरकाल'। पव यथारयातपर्यन्त वोध्यः ॥
साभायिकैदशन्य कालो नास्त्येच । उेदोपस्था-
पर्नीयैदशन्य कालो जघन्येन त्रिपछिसरध्ववर्षाण्यु
कृष्टतोऽ्टादशकोटारोटिमागरोपमः । परिहारयि-
शुद्विरहिन कालो जघन्पेन चतुरशीतिमहस्रवर्षा-
एयुत्कृष्टनोञ्ष्टादशकोटाकोटिमागरोपम । सूधमस-
म्परायरहिन कालो जपन्येनैक ममय उत्कृष्टत
पण्मासा । य रघानरहिन कालो नास्त्पेव ||
समुद्घातद्वारे-सामायिकप्रेदोपस्थापनीययो

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP