Shri Tatvnyayvibhakar - Page 34

Shri Tatvnyayvibhakar - Page 34


सयरनिरूपणम्
(२९ )
परमयुक्तताडनतर्जनादीना कार्याविनश्वरत्ववि -
भावनया सहन वधपरीपट, वेदनीयक्षयोपशमज-
न्योऽ्यम्। स्वघर्मदेहपालना्थं चक्रवर्तिनोऽपि साधो-
्याचनालजापरिहारो याचनापरीपहः, चारित्रमोह-
हनीयक्षयोपशमजन्योऽ्यम् ॥
याचितेऽपि घस्तुन्यप्राप्तौ विपादानवलम्यनम-
लाभपरीपहः, लाभान्तरायक्षयोपतमजन्योऽयम् ।
रोगोदवे सत्यपि सम्यक् सहनं रोगपरीपहः जीर्ण-
शीर्णसस्तारकाधस्तनतीव्णतृणाना कठोरस्पर्गजन्य-
क्लेशमहन तृणस्पर्शपरीपह 1शरीरनिष्ठमलापनय-
नानभिलापा मलपरीपहः। वेदनीयक्षयोपशमजन्या
एते । भक्तजनानुष्टितातिमत्कारेऽपि गर्वपराहसु -
ग्त्य मत्कारपरीपहः, अयश्व चारित्रमोहनीयक्षयो-
पशमजन्यः । वुद्धिकृशलत्वेऽपि मानापरिग्रहः प्रज्ञा-
परीपह, ज्ञानावरणक्षयोपशमजन्यः । बुद्विगून्य-
त्वैऽप्यखिन्नत्वमज्ञानपरीपहः,जानावरणक्षयोपशम-
जन्य. । इतरदर्शनचमत्कारदर्शानेऽपि स्वदेवतामान्रि-
भ्याभावेऽपि जैनधर्मश्रद्धातोऽचिचलन सम्यक्त्व-
परीपह ,दर्शनमोहनीयक्षयक्षयोपामजन्योऽ्यम् ॥
मोक्षमार्गानुकृलयतिप्रयत्नो यतिघर्मः स च
क्षान्तिमार्दवार्जवनिल्लोभतातपस्सयमसल्यशौचा-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP