Shri Tatvnyayvibhakar - Page 46

Shri Tatvnyayvibhakar - Page 46


डागनिरूपणम्
( {8)
परिशरविशुद्धिको जघन्पत एकसुत्कृष्टत्त्रीन् । णव
यथारयानं यावदिति ।॥
आकर्षद्वारे-सामायिक ण्कभवमाश्रित्य जघ-
न्यत "कपारमुत्कृष्टनतपृथक्त्यवार सामायिक-
सयतत्व प्रामोति । छेदोपस्थापनीयो जपन्यत ए-
कवारमुतकृष्टनो विंशतिषृधक्त्ययार छेदोपस्थाप-
नीयत्य प्रामुयात् । परिहारविशुद्विको जपन्यत
प्राप्नुयात्
एकवारमुत्कृष्टनस्त्रिवार प्राप्तुयात् । सूळ्ममम्परायो
जघन्धते एकवारमुत्कृष्टनश्चतुरो वारान् प्रतिपन्यते
यथारन्यातस्तु जघन्यत एकवारमुतकृष्टतो द्विवार
यथाग्यातत्व प्रामुयादिति ॥
अनेकभवाश्रयेण सामायिकस्य जघन्यनो द्विवार
उत्कृष्टनस्सहम्रष्ृथक्त्व आकर्षा मवन्ति । छेदोपस्था-
पनीयस्य जघन्यतो द्विवारमुत्कृष्टनो नवशतादृ््धयं
सहम्रापधि आकर्षा भवन्ति । परिहारविशु्द्धिकस्य
जघन्यतो द्विरारमुत्कृष्टनस्सप्ताकपः, सू्ममम्परा-
यम्य जघन्यतो द्विपारमुत्कृष्टतो नवाकर्पाः यथा-
रयातस्य जपन्यतो द्विवाग्मुत्कृष्टनः पশ্নी
भवन्तीति |॥
कालमानद्वारे-सामायिकस्य सयमकालमान ज-
घन्येनैकस्समपः । उत्कृष्टतो देशोननववर्षन्यूनपूर्व-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP