Shri Tatvnyayvibhakar - Page 83

Shri Tatvnyayvibhakar - Page 83


(০)
तत्यन्यायविभाकरे
vrar n
लौकिकबाश्यानामर्थप्रापकत्यमात्रेण लोकापेक्षया
प्रामाण्पेऽपि न वास्तविक प्रामाण्य,
कत्यात्, सप्तभङ्गीसमजुगमाभावाच ॥
पूर्णार्थाप्रकाश-
तत्र प्रश्नानुगुणमेकधमिविशेष्यकायिरुद्वविधि-
निषेधात्मकधर्मप्रकारकयो वजनकसप्तवाक्यपर्याप्तस-
मुदायत्य सप्तभट्गीत्वम् ॥
घाक्यानि च स्पादस्त्येव घट., स्पान्नास्त्येव
घट., स्यादर्ति नास्ति च घट।, स्यादवक्तव्य एव,
स्थादस्ति चापक्तव्यश्च, स्यान्नास्ति चावक्तव्यक्र,
स्थादस्ति नास्ति चावक्तव्यश्चेति ॥
मप्तविधम्रप्ट्प्रश्नवशात्मप्तवाक्यमय्ृत्ति प्रश्नआ-
ना सप्तविधत्व तज्जिज्ञासायास्सप्तधात्वात् प्तधात्य
जिज्ञासाया सप्तधा सयोदयात् मशयाना सप्त-
धात्प तु तद्विपपधर्माणा म्तधात्वाद्विजेयम् ॥
ते च धर्मा' कथश्चित्मरम, कधश्चिदसत्व प्रमा-
र्पिताभय, कथत्रिदवक्तव्यत्य, करश्चित्मयविशि -
घ्टावक्तन्पत्य, कथश्चिदसत्वयिशिष्टापकव्यत्व, ऋ.
मापिनोभयचिशिष्टायक्तव्यत्वञ्च ॥
तत्र प्रथमे मट्गे सतयस्य प्रधानतथा भान, द्वि-
तीयेऽसत्त्यस्य प्राधान्पेन, तृतीये क्रमार्पितसत्वा-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP